________________
अथ षष्ठः परिच्छेदः
सर्वोदेस एत्वम् ॥१॥ सर्वादेरुत्तरस्य जस एत्वं भवति । सव्वे (३-३ रलोपः, ३-५० वदि०)। जे (२-२१ यज)। एवमग्रेऽपि शेयम् । ते (४-६ दलोपः)। के (६-१३ किम् = क)। कदरे (१२-३ तद)। सर्वे । ये । ते । के। . कतरे ॥१॥
सर्वा देः-अधिकारोऽयम् , 'देर्दो' इति यावत् । अतः परं यत् कार्य तत्सर्वादेरधिकृतं वेदितव्यम् । सर्व इत्यादिकाः सर्वादयः पञ्चत्रिंशत्प्रसिद्धाः ॥
जस एन्-सर्वादेः परस्य जस एत् स्यात् । 'कचिदपि लोप' इत्यल्लोपः। सम्वे । किमः कः । के । ये । ते । इमे । इतरे-इत्यादयः ॥
सर्वादेः-इति । 'सर्वादेः यह अधिकार सूत्र है। इसके अनन्तर 'द्वैर्दो' इस सूत्र तक जितने कार्य होंगे वे सर्वादिकों को होंगे। सर्व, विश्व इत्यादि सर्वादिक । ३५पैंतीस प्रसिद्ध हैं। __जस इति । सर्वादिक से पर जस को एकार हो। इससे एकार । 'कचिदपि लोपः' से अलोप । सन्वे । 'किमः कः' से क आदेश । के। यद् का ये। एवं ते, इमे, अण्णे, इतरे इत्यादिक जानना । व्यापक प्रातिपदिक रूप में (२+२+३+४+ द्वि०२१) से सिद्ध होंगे।
सिम्मित्थाः ॥२॥ सप्तम्येकवचनस्य सर्वादिपरस्थितस्य स्थाने स्सि, म्मि, त्य इत्येत आदेशा भवन्ति । सव्वस्सि, सम्वम्मि, सव्वत्थ (पूर्ववत् रलोपो वद्वित्वं च, शे० स्प०)। इअरस्सि, इअरम्मि, इअरत्थ (२-२ त्लोपः, शे० स्प०)। सर्वस्मिन् , इतरस्मिन् ॥२॥
केस्सिम्मित्थाः-सर्वादः परस्य प्रित्ययस्य स्सि-म्मि-त्य इत्येते त्रय आदेशा भवन्ति । सव्वस्सि, सव्वम्मि, सव्वत्य । एवं-जस्सि, जम्मि, जत्य । तस्सि, तम्मि, तत्य । गैस्मिन्प्रयोगे-स्सि, म्मि प्रयोज्यो। अलि-यत्र तत्रादिषु त्य इति । यत्र-जत्य, तत्र-तत्य । इति विवेकः ॥२॥
रिति । सर्वादिक से पर प्रित्यय को रिंस, म्मि, त्य ये तीन आदेश होते हैं। सर्वस्मिन् में सम्वस्सि, सम्वम्मि, सम्वस्थ । इसी प्रकार सभी सर्वादिकों में जानना।
१. अकारान्ताद्भवति । तथा च हेमः-अतः सर्वादे जसः । ८।३५८ । अतः किम् ? . सन्याओ रिखीगे इति। २. मामहे तु सूत्रद्वयमिदं मिलित्वा सूत्रमेकं दृश्यते । ३. स्सि-म्मि-स्थान के स्सं । का० पा०।