SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५४ प्राकृतप्रकाशे गमादित्वाद् द्वित्व | 'वर्गेषु युजः ०' ३।५१ से बकार | लग्भइ, लब्भए । 'नान्यद्वित्वे' का विभाग करें। 'न' यह पृथक सूत्र है । इसका यह अन्यत्र भी कहीं भाव अथवा कर्म में प्रत्यय होने पर यकू नहीं होता । हीरद्द । क्रियते-कीर । तीर्यते - तीरहूं ॥ ९ ॥ देवः लभ्यते । अर्थ होगा कि जैसे हियते न्तमाणौ शतृशानचोः ॥ १०॥ शतृ - शानच् इत्येतयोरेकैकस्य न्त, माण इत्येतावादेशौ भवतः । पढन्तो । पढमाणो । हसन्तो । हसमाणो ( पूर्ववत् पढ, शत्रु = न्तजाते ५-१ ओ, एवं शानचोऽपि माण आदेशः, ५ - १ ओत्वं च ) ॥ १० ॥ न्तमाणौ शतृशानचो: - एतयोः न्त-माण एतौ स्तः । कुप्पन्तो, कुप्पमाणो । खमन्तो, खममाणो । 'लस्य क्रियातिपत्तौ वा न्तमाणावपि च क्वचित्' । जइ पढन्तो पंड होतो । जइ पढमाणो पंडिश्रो होमाणो । पक्षे-पढेन पंडिश्रो होज्ज ॥ १० ॥ 1 न्तमाणौ - इति । शतृ - शानच् प्रत्ययों को न्त, माण आदेश होते हैं। कुप्यत्कुप्पन्तो अथवा कुप्पमाणो । कुप क्रोधे । शतृप्रत्यय को न्त अथवा माण आदेश । 'शेषाणामदन्तता' ७ ७८ से धातु को अदन्तत्व, 'शकादीनां द्वित्वम्' ७/५७ से पकारद्विस्व । 'अत ओत् सोः' ५।१ से सु को ओकार । कुप्पन्तो, एवम् कुप्पमाणो । कुप्य. तीति कुप्यन् । चमते - इति सममाणः । चमूषु सहने । उक्त सूत्र से शानच् को न्त, माण आदेश होंगे । 'कस्कक्षां खः' ३।२९ से क्ष को ख आदेश । धातु को अदन्तता, सुको ओकार पूर्ववत् होंगे। क्रिया के द्वारा क्रिया की सिद्धि में 'ल' के स्थान में कहीं-कहीं न्त, माण आदेश होते हैं। उदाहरण- जइ इति । यदि अपठिष्यत् तदा पण्डितः अभविष्यत् । पठ् धातु । ल के स्थान में न्त एवं माण आदेश । 'ठो ढः' २२२ से ढकार । अन्य कार्य पूर्ववत् । जइ पढन्तो, एवं पढमाणो पंडिभो होमाणो । पक्षे- 'क्रियातिपत्तिकालेऽपि ज-जा वेति न्तमाणवत्' । इससे दो में से कोई भी एक आदेश होगा । तो पक्ष में- पढेज्ज, पढेजा होगा । 'लादेशे वा' ६।३४ से एकार होगा ॥१०॥ ई च स्त्रियाम् ॥ ११ ॥ स्त्रियां वर्तमानयोः शतृशानचोरीकारादेशो भवति, न्तमाणौ च । इसई, हसन्ती, हसमाणा । वेवई, वेवन्ती, वेवमाणा ( वेप० २-१५ प = व, शे० स्प०, ई, न्ती, माणा ) ॥ ११ ॥ ई च स्त्रियाम् — स्त्रीलिंगे वाच्ये शतृशान चोरीकारादेशः स्यात् चकारात् न्तमाणावपि । कुणई । पक्षे-कुणन्ती, कुणमाणा ॥ ११ ॥ ई चेति । स्त्रीलिङ्ग वाच्य रहते शतृ-शानच् को ईकार आदेश हो । चकारग्रहण सेन्त माण भी होंगे। कृ धातु, शतृ अथवा शानच् । 'कृञः कुण छ' ७।१० से कुण आदेश । शत्रु या शानच् को ईकार । कुणई। कुर्वन्ती कुर्वाणा वा । हृ धातु का हरई हरन्ती, हरमाणा । पक्ष में कुर्णन्ती, कुणमाणा ॥ ११ ॥
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy