SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः । धातोर्भविष्यति हिः ॥ १२ ॥ भविष्यति काले धातोः परो हिशब्दः प्रयोक्तव्यः । होहिह' ( ८-१ भू = हो, ७ - १ ति = ह ) । हसिहिइ ( ७-३३ अ = इ, शे० पूर्ववत् ) । होहिन्ति । हसिहिन्ति ( ७४ झि = न्ति, ४ = २७ बिं० शे० पूर्व० ) । भविष्यति । हसिष्यति । भविष्यन्ति । हसिष्यन्ति ॥ १२ ॥ १५५ धातोर्भविष्यति हिः - भविष्यत्काले विहितेषु लकारेषु धातोर्हिर्विकरणः स्यात् । काहि । लुट्-लुट् - लिङो भविष्यन्ति । करिष्यति, कर्ता, क्रियाद् । करिष्यते, कर्ता, कृषीष्ट वा ॥ १२ ॥ धातोरिति । भविष्यत्काल में विहित लकार के परे 'हि'विकरण का आगम हो । प्रकृति - प्रत्यय के मध्य में जो आमम होता है, उसे विकरण कहते हैं । कृधातु 'कृञः का भूतभविष्यतोश्च' ७।१४ से का आदेश । 'ततिपोरिदेतो' ६।१ से तिपू को इकार आदेश | हि विकरणागम । काहि । यह भविष्यत् काल लृट् के विषय में, आशिष अर्थ में लिङ् के विषय में एवम् अनद्यतनार्थक लुट में होगा । काहिइ-करिष्यति, कर्ता, क्रियात्। आत्मनेपद में भी पूर्ववत् साधुत्व । काहिइ = करिष्यते, कर्ता, कृषीष्ट ॥ उत्तमे स्सा हा च ॥ १३॥ भविष्यत्युत्तमे स्सा हा इत्येतौ प्रयोक्तव्यौ चकाराद् हिश्च । होस्सामि, होहामि, होहिमि । होस्सामो, होद्दामो, होहिमो' (७-३ मिप् = मि, मस् = मो, शे० स्सा, हा, हि आदेशाः, ७-३० इ, आ, शे० सुगमम् ) इत्यादि । भविष्यामि, भविष्यामः ॥ १३ ॥ उत्तमे स्सा हा च - भविष्यत्काले लृट् - लिङ्- लुटां सम्बन्धिनि उत्तमपुरुषे धातोः स्सा हा इत्येतौ विकरणौ स्तः । चकारात् हिरपि । जाणिस्सामो, जाणिहामो, जाणिहिमो । जाणिस्सामु, जाणिहामु, जाणिहिमु । जाणिस्साम, जाणिहाम, जाणिहिम । लृट् - ज्ञास्यामः, ज्ञास्यामहे । लुट् - ज्ञातास्मः, ज्ञातास्महे । लिङ्- ज्ञेयास्म, ज्ञातास्महे । 'ज्ञो जाणमुणी' ७११९ इति वक्ष्यमाणेन जाणादेशे 'न्तिहेत्थे - '४॥६ त्यादिना मस्- महिङोरन्यतरस्य मो- मु-म इति त्रय आदेशाः । ' ए च क्त्वे० 'ति भविष्यति काले इत्वे जाणिस्सामो इत्यादयः सिद्धयन्ति ॥ १३ ॥ O उत्तमे इति । भविष्यत् काल में विहित लृट् - लिङ्- लुट्-सम्बन्धी उत्तमपुरुष के प्रत्यय के परे धातु से स्सा हा ये विकरण विकल्प से होते हैं। पक्ष में हि-विकरण भी होगा । ज्ञा अवबोधने । 'झो जाणमुणौ' से जाण, 'ए च क्वा०' ६।३३ से इकार आदेश, 'तिहेत्थ' ४/६ सूत्र से परस्मैपद में मसूप्रत्यय को और आत्मनेपद में महिप्रत्यय को विकल्प से मो, मु, म ये तीन आदेश होंगे। इस प्रकार मो प्रत्यय के परे स्सा हा, हि-विकरण होने पर जाणिस्सामो, जाणिहामो, जाणिहिमो । ज्ञास्यामः, ज्ञेयास्मः, ज्ञातास्मः । एवम् मु आदेश के परे तीनों विकरण होने पर जाणिस्सामु, जाणिहामु, जाणिहिमु । साधुत्व पूर्ववत् जानना । और म- प्रत्यय के परे जाणिस्साम, जाणिहाम, १. होहीइ । का० पा० । २. म, मु, होस्सामु । का० पा० ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy