________________
१५६
प्राकृतप्रकाशेजाणिहिम । आत्मनेपद में भी ज्ञास्यामहे, ज्ञासीमहि, ज्ञातास्महे को होंगे। पूर्ववत् सब कार्य होंगे॥१३॥
मिना स्संवा ॥ १४ ॥ भविष्यत्युत्तमे मिना सह धातोः परः स्संशब्दः प्रयोक्तव्यो वा। होस्सं । पक्षे-होस्लामि, होहामि, होहिमि' (८-१ भू हो धातोः मिना सह स्सं, पक्षे-धातोः उत्तमे परे ७-१४ सू० स्प०) ॥ १४ ॥
मिना स्सं वा-भविष्यति काले विहितानां लुट-लि-लुटां सम्बन्धिनोः इणमिपोः स्थाने यो मिस्तेन सह स्सं इति वा विकरणागमः स्यात् । पक्षे यथाप्राप्तम् । 'धातोर्मविष्यति हिः' इति हिः । उत्तमे-स्सा, हा, स्सं इति त्रयोऽपि भविष्यन्ति । अहं चेष्यामि, चीयासम्, चेतास्मि । त्रिष्वपि-अहं चिणिस्सं । चिञ् चयने, 'चिअश्विणः' ७३२ इति चिणादेशः। 'इमिपोर्मिः' ६३३ इति मिः, तेन सह तस्य स्थाने स्सं आदेशः। चिणिस्सं ॥ १४ ॥
मिनेति । भविष्यत्-काल में विहित लुट-लिङ्ग-लुट-सम्बन्धी इण-मिप के स्थान में जायमान जो मि आदेश उसको विकरण के साथ स्सं यह विकरण विकल्प से हो। पक्ष में यथाप्राप्त विकरण होंगे। अतः भविष्यकाल के उत्तमपुरुष में स्सा हा हि ये भी तीनों होंगे। लुट में चेष्यामि के स्थान में, लिङ् चीयासम् में, लुट् चेतास्मि में अहं चिणिस्सं होगा। चिञ् धातु को 'चित्रश्चिणः' ७१२३ से चिण आदेश, 'इणमिपोर्मिः' ६३ इससे आत्मनेपद परस्मैपद दोनों में मि आदेश होगा। 'ए च क्त्वा०' ६३३ से धातु के अकार को इकारादेश । अहं चिणिस्सं ॥ १४ ॥
मोमुमैहिस्सा हित्था ॥ १५ ॥ - भविष्यति काल उत्तमे बहुवचनादेशस्य मो, मु, म-इत्येतैः सह हिस्सा, हित्था, इत्येतावादेशौ वा भवतः। होहिस्सा, होहित्या। हसिहि. स्सा, हसिहित्था । एवं मुमयोरपि, इत्यादि (७-४ सूत्रविहितैर्मोमुमैः सह, शे०स्प०)। भविन्यामः, हसियामः। पक्षे-होहिमो, होस्सामो', होहामो। हसिहिमो, हसिस्सामो, हसिहामो । (पक्षे-७-१३ सूत्रविहितरूपाणि द्रष्टव्यानि । सेटहसूधातोरपि तथैव हि, स्सा, हा इत्येते प्रयोक्तव्याः । एवं ७-४ सूत्रे शिष्टयोर्मुमयोरपि प्रयोगः।यथा-होहिमु, होहिम इत्यादयः)। __ मोमुमैहिस्सा हित्था-वेत्यनुवर्तते । भविष्यत्कालविहितयोलट्-लिङ्-लुट्-सम्बन्धिनोः उत्तमपुरुषबहुवचनयोर्मस्-महिगेर्ये मो-मु-म इत्येते त्रय आदेशा उकास्तैः सह धातोः परतः हिस्सा, हित्या, इत्येतो विकरणौ स्तः। अम्हे किणिहिस्व । अम्हे किणिहित्या । वयं ऋष्यामः, क्रेयास्मः, केतास्मः। श्रात्मनेपदे-वयं ऋष्यामहे, केपीमहि । क्रेतास्महे । 'लुटो यन्मध्यमैकत्वं हित्या तेन समं कृषः'। कृधातोः सिप्
१. हसिस्स इत्यादयः। का० पा० । २. होहिस्सामो । का० पा० ।