________________
सप्तमः परिच्छेदः ।
१५२
दुक्तधातुलोपश्च । आणत्त म्हि, आज्ञप्तोऽस्मि । श्राणस म्हो, श्राणत्त म्हु, श्राणत्त म्ह, श्राज्ञप्ताः स्मः ॥ ७ ॥
मम इति । अस्-धातु से पर मि-मो-मु-म इनके अधोभाग में हकार का योग होता है । आज्ञप्तः अस्मि । अस् का लोग' 'मिमोमुमा०' इससे हकार का योग । म्हि । एवं बहुवचन में आणत म्हो । आणत म्हु । आणत म्ह । आज्ञप्ताः स्मः । 'सन्धाबज्लोप०' इससे आणत्ता के आकार को हस्व ॥ ७ ॥
यक ईअइज्जौ ॥ ८ ॥
यकः स्थाने ईअ इज्ज इत्यादेशौ भवतः । पढीअइ । पढिजइ । सहीअइ । सहिज्जइ । ( स्प० ) पठ्यते । सह्यते ॥ ८ ॥
यक इ इज्जौ'– भावे कर्मणि च विहितस्य यकः इत्र इज इत्यादेशौ भवतः । श्रकर्मकात् धातोर्भावे, सकर्मकात्कर्मणि । भावे तावत् - णचि णचिए । णञ्चिज्जइ, चिए - इत्यादि । कर्मणि अम्हेहिं गीअं, गाइ, गाइए, गाइजर, गाइजए ॥८॥
यक इंति । अकर्मक धातु से भाव में और सकर्मक धातु से कर्म में विहित यक् के स्थान में इअ इज्ज ये आदेश हों । णचिभट्ट, गञ्चिभए । 'ततिपोरिदेतौ ६ । १ से तप्रत्यय को इ- ए होगा। 'चो व्रजिनृत्योः' ७१५१ इससे तकार को आदेश । 'सन्धावज्लोप०' ४।१ से के अकार का लोप । णचिअ णचिअएं । एवम् - णचिजइ, चिजए-नृत्यते । कर्म में - गाइअइ, गाइअए, गाइज्जइ, गाइजए। मया गीयते ॥८॥
प
1
नान्त्यद्वित्वे ॥ ९ ॥
धातोरन्त्यद्वित्वे सति यक ईअ इज्ज इत्यादेशौ न भवतः । हस्सइ । गम्मइ' ( ८-५८ गमादीनां द्वित्वम् ) । हस्यते । गम्यते । गमादीनां विकल्पेन [ द्वित्वविधानात् ', ] द्वित्वविधाने उक्तावादेशौ न भवतः, द्वित्वाविधाने तु भवत एव । गमीअर, गमिज्जर ( पक्षे-७-८ ईअ इजआदेशौ शे० पू० स्प० ) ॥ ९ ॥
नान्त्यद्वित्वे - भावे कर्मणि च धातेरन्त्यवर्णद्वित्वे इत्र-इन्नौ एतौ न स्तः । भावे - सक्कइ, सक्कए । सुप्पर, सुप्पए । कर्मणि - गम्मइ, गम्मए । श्रयं योगो विभज्यते । तैन, अन्यत्रापि यकोऽभावः । हीरइ, कीरs, तीरइ । हियते, क्रियते, तोर्यते ॥ ९ ॥
नास्येति । भाव अथवा कर्म में धातु के अन्स्य वर्ण द्विश्व से पर इभ इज्ज आदेश नहीं होते हैं । भाव में सक्कइ मए । 'शकादीनाम्०' ७/५६ इससे ककारद्वित्व | 'ततिपो० ' ६।१ इससे इकार, एकार | 'शषोः सः' २।३९ से सकार | 'शेषाणामदन्तता' ७०८ इससे धातु को अदन्तस्व । एवम् सक्कर, सक्कए । मया कर्तुं शक्यते । एवम्सुप्पर, सुप्पए । मया सुप्यते । कर्म में – गम्मइ, गम्मए- 'गमादीनाम्०' ७१६२ इससे मकार को द्विव । अन्य कार्य पूर्ववत् । गम्यते ग्रामः । एवम् लभ, लम्भए ।
१. संजीवनी संमतः पाठः । २. 'त्यादेः' ८।१। ९ तिबादीनां स्वरस्य स्वरे परे सन्धिर्न । हेम । एवं सर्वत्र सन्ध्यभावो बोध्यः । ३. [ ] अयं पाठो न सार्वत्रिकः ।