________________
१५२
प्राकृत प्रकाशे
महिङ् को मो- मु-म उदाहरणों में स्पष्ट है । तिपू - झि स को इरे यह भी आदेश होगा। शुष्-सुसइरे । सदानन्दने इरे के स्थान में 'इवे' आदेश माना है । वह प्रतीत नहीं होता है । प्रादि उपसर्ग से पर भूधातु को हुष्व आदेश हो । पहुग्विरे । प्रभवन्ति ॥ अत ए से ॥ ५ ॥
नित्यार्थे वचनं यतो विशेषणम् । ततिपोः सिप्यासोः ए से इत्यादेशावत एव परौ' भवतो, नान्यस्मात् । ततिपोः, रमए, पढए । सिव्थासोः रमसे, पढसे (रम्-त = ए - रमए । २-२४ ठ् = ढ, पढ-ति = ए पढए । रम्-थाम् = से = रमसे । पढ - सिप् = से = पढसे ) । अत इति किम् ? होइ ( ८-१ भू-हो, ७ - १ ति = इ ) । भवति ॥ ५ ॥
अत ए से - तितयोर्य ए इत्यादेशः, सिप्थासोर्यः से इत्यादेशस्तौ च अदन्तादेव स्तः । करए । गिण्हसे । अत इति किम् ? होइ, होसि । 'अकारान्तान्नियम्येते न्तमाणौ क्वापि पण्डितैः' । हुवन्ते - भवन्ति । हुवमाणो भवन् ॥ ५ ॥
अत इति । तिप् त को जो ए आदेश हो और सिप्-थास् को जो से हो वह अकारान्त से ही होगा । जैसे-करए, गिण्हसे। जहाँ अकारान्त नहीं होगा वहाँ नहीं होगा । जैसे-होइ, होसि । न्त और माण भी अकारान्त से कहीं होते हैं। जैसे हुवन्ते, हुवमाणो । भवन् के अर्थ में न्त और माण हैं ॥ ५ ॥
1
'अस्तेर्लोपः ॥ ६ ॥
अस्तेर्धातोः थास्सिपोरादेशयोः परतो लोपो भवति । सुत्तो सि ( ७ -२ सिप् = सि, शे० ३-१ सू० स्प० ) । पुरिसो सि (१-२३ सू० स्प० ) । सुप्तोऽसि । पुरुषोऽसि ॥ ६ ॥
अस्तेर्लोपः - तिबादौ अस्धातोर्लोपः स्यात्, तुमं सि । पुत्तो सि । लक्ष्यानुसारी लोपः । तेनेह न-श्रत्थि । संति । प्रायः कर्त्रादिपूर्वपदे लोप इति भावः ॥ ६ ॥
अस्तेरिति । तिबादिक प्रत्ययों के परे अस् धातु का लोप हो । स्वम्-असि । तुमं सि । लक्ष्यानुकूल लोप है, अतः कहीं न भी होगा । अस्थि । संति । प्रायः कर्त्रादिक के पूर्वपद हो लेने पर ही लोप होगा - यही व्यवस्था है ॥ ६ ॥
मिमोमुमानामधो हथ ॥ ७ ॥
मिमोमुमानामस्तेः परेषामधो हकारः प्रयोक्तव्यः । अस्तेश्च लोपः । ओ म्ह, गअ हो । गअ म्हु, गअ म्ह (२-२ तलोपः, ५-१ ओ), (७-२ मिप् = मि, ७-३ मस् = मा, मु, म, ५-२ जसो लोपः) गतोऽस्मि । गताः स्मः ॥ ७ ॥
मिमोमुमानामधो हश्च - प्रस्तैः सम्बन्धिनामेषामधः हकारः प्रयोज्यः । चकारा१. नित्यं भवतः । का०पा० । २. असेोपः । का० पा० । ३. परयोः । असेतोः परतः थास्सिपोर्लोपः । का० पा० ।