________________
सप्तमः परिच्छेदः। . .
१५१ इड्मियोमिः ॥ ३॥ इट, मिप-इत्येतयोः स्थाने मिर्भवति । पढामि । हसामि'। सहामि (७-३० आत्वम् ) ॥३॥
इण'मिपोर्मि:- इट-मिप इत्येतयोमिरेव स्यात् । उत्तमपुरुषे परस्मैपदमेव । जंपामि, जाणामि, वदामि। मिपो मि-विधानं भणे मि करेमीत्यादौ लादेशे वेति एत्वार्थम् ॥
इट् इति । इट मि इनको मि हो अर्थात् उत्तमपुरुष में परस्मैपद ही हो। जंपामि, जाणामि, वदामि इत्यादि उदाहरणों से स्पष्ट है। मिप् को मि-विधान 'लादेशे वा' इससे एत्व के लिये ॥३॥
न्तिहेत्थामोमुमा बहुषु ॥ ४॥ बहुषु वर्तमानानां तिखां स्थाने न्ति, ह, इत्था, मा, मु, म इत्येत आदेशा भवन्ति । प्रथमपुरुषस्य, रमंति । पढंति । हसंति (२-२४ ठ-ढ, झिन्ति कृते, ४-१७ बिं०, अ० स्प०)। मध्यमस्य-रमह, पढह, हसह, पढित्था (मध्य: -ह, इत्थ इति द्वावादेशी, शे० स्प०)। उत्तमस्यपढामो, पढमु पढम ( उत्तमस्य मो, मु, म इत्येत आदेशाः, ७-३० आत्व. विकल्पः, शे० स्प०)॥४॥ __न्तिहेत्थामोमुमा बहुपु-बहुप्वर्थेषु विहितानां परस्मैपदात्मनेपदसम्बन्धिनां झिमयोः न्तिः स्यात् , न्ते इत्यपि; थध्वमोः ह इत्था च, मस्-महिडोश्च मो, मु, म इति त्रय आदेशाः स्युः । लहन्ति, लहन्ते = लभन्ते । भवह, भवित्था - भवथ । जुज्मह, जुज्झित्या = युध्यध्वम् । वीहामो, वीहामु, वोहाम = बिभीमः, विभिमो वा । वड्ढामो, वड्ढामु, वड्ढाम = वर्धामहे । 'इरे इत्यपि वाऽऽदेशस्तिपो झेमस्य च स्मृतः' । सुसइरे मुहं । शुष्यति सुखम् । 'इवे' इत्यादेश इति सदानन्दः। यथा-सुसइवे, शुष्यति । पहुविवे, प्रभवन्ति । दूसइवे, दूष्यन्ते । 'भुवः प्रादेः परस्य स्यादादेशो हुव्व इत्यपि । पहुविरे रिउणो । प्रभवन्ति रिपवः ॥ ४ ॥
न्तिहेत्था इत्यादि । परस्मैपद आत्मनेपद सम्बन्धी बहुवचन के प्रत्ययों को ये हो अर्थात् शि-स को न्ति और न्त, एवं थ-ध्वम् को ह-इत्था, मस-महिक को मोमु-म ये तीन आदेश हो। तिप, झि-झ को 'इव' भी आदेश हो। लभते के ते को न्ति-स्त आदेश हो गये। लहन्ति-लहन्ते । (९ सेह)थ-ध्वम् को ह-इस्था । मस्
१. अदन्ताद्धातोम्मौ परे अत आत्वं वा मवति ५। ५। प्राकृतव्याकरणम्, तथाच तत्रैव अकारान्तादातोमोमुमेषु परेषु भत इत्वम् आत्वञ्च भवति, कचिदेवमपि ५६ । हसिमो, इसामो, इसेमो, हसिमु, इसेमु, इत्यादि । इति अत्वम् , इत्वम्, भात्वम्, एत्वं च प्रतिपादितमककारान्तधातोः। २. संजीवनीसंमतः पाठोऽयम् । ३. प्रथमपुरुषस्य न्ति, मध्यमस्य र, इत्या, उत्तमस्य मो, मु, म, इति विवेकः । तथाच हेमः-बहुवावस्य न्ति, न्ते, इरे ८।२।१४२। मध्यमस्येथा, हची ८३३१४३॥ तृतीयस्य मो, मु, माः। ८।३३१४४ इति । ४, पढीत्था, पढित्य । का० पा०।