________________
अथ सप्तमः परिच्छेदः
ततिपोरिदेतौ ॥ १॥ त, तिप्-इत्येतयोरेकस्य स्थाने इत्, एत् इत्येतावादेशौ भवतः । पढइ (२-२४ ० = ढ, शे० स्प०), पढए । सहइ, सहए। (यथाक्रमं तिप इः, तस्य ए) पठति । पठतः। सहति । सहते ॥१॥
ततिपोरिदेतौ-आत्मनेपदपरस्मैपदयोः प्रथमपुरुषेकवचनयोः ततिबित्येतयोः प्रत्येकम् इ, ए इत्येतावादेशी स्तः। तकारोऽसंदेहार्थ । रमइ, रमए । विरमइ, विरमए । ततिपोर्व्यत्ययेन ग्रहणाद् यथासंख्यं न । 'शौरसेन्यां विभाषासु भवेद् दिरपि तिप्तयोः । यथा-'चित्ते विहुदृदि न तुदि सा गुणेसुं' इत्यादि । सिद्धावस्थायां साध्यावस्थायां वा लक्ष्यवशात् परिभाषेयम् । ततिपोरिदेतावित्यादिना 'एकाचो हीन' इत्येव. मन्येन प्रकारेण ये न तिवादीनामादेशा विधास्यन्ते ते सिद्धावस्थायां भूतकाले साध्यावस्थायां वर्तमानकाले लक्ष्यवशाद् भवन्तीति परिभाष्यते । भूते-हसइ, हसए । अहसत्, अहसीत्, जहास । वर्तमानेऽपि-हसइ, हसए। हसति । पेच्छइ, पेच्छए । प्रेक्षत, प्रैक्षिष्ट, प्रेक्षांचक्रे ॥१॥
ततिपोरिति ।मात्मनेपद तथा परस्मैपद के प्रथमपुरुष एकवचन के त, तिप् को इ, ए ये आदेश हों। इत्-एत् में तकार असंदेहाथ है। रम्-ति । 'शेषाणामदन्तता' (७+७८) से अदन्तता। रमइ, रमए । विपूर्वक परस्मैपदी है। विरमइ, विरमए। 'शौरसेनी में तिप् त को दि भी होता है। घुट परिवर्तने (९ से) घ को ह। सिद्धावस्था में अथवा साध्यावस्था में लण्यानुरोध से यह नियामक सत्र है, अर्थात् भूतकाल के प्रत्ययों की सिद्धावस्था में और वर्तमानकाल के प्रत्ययों की साध्यावस्था में। ततिपो.' इससे और 'एकचो हीम' इससे या अहसीत्, जहास भूतकाल में, एवं हसति वर्तमानकाल में। तथा ई-आत्मनेपदी-पेच्छह, पेच्छए-प्रेत, निष्ठ, प्रेमांचक्रे भूतकाल में । एवं प्रेक्षते वर्तमानकाल में होंगे ॥ १॥
थास्सिपोः सि से ॥२॥ थास, सिप-इत्येतयोरेकैकस्य स्थाने सि, से इत्येतावादेशौ भवतः । पडसि । पढसे। सहसि । सहसे। (पूर्ववत् म्ह, अन्यत्सुगमम् ) ॥२॥
सिपथासोः सि से-सिपथासोः सि, से इत्येतौ स्तः । जाणासि, जाणासे। जानासि । वेवसि, वेवसे । वेपसे ॥ २ ॥
सिविति । सिप को सि-से, एवं थास् को सि-से होते हैं। उदाहरणों में स्पष्ट है ॥२॥
(सं० ६ से णकार । १५ से प को व । १८ से क्ष को छकार । ४ से रेफलोप) १. संजीवनीसंमतः पाठः।