SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः । ८३ पीतापीतं, सीतासीतं ( शीताशीतं ), सर्वमुखः ( सर्पमुखः ), सरोरुहं, राजकुलं, तवार्द्ध, ममार्द्ध, पादपतनं, कुम्भकारः, पवनोद्धतम् । संयोगपरे सर्वत्र पूर्वस्याचो लोप:, [ हस्वश्च । यथा - णत्थि, सक्ङ्कन्ती, णिक्ङ्कन्तो, अत्तो-इत्यादयः ] ( 'स्पष्टाः ) । कचिन्नित्यं क्वचिदन्यदेव बहुलग्रहणात् । तेनान्यदपि लाक्षणिकं कार्य भवति ॥ १ ॥ सन्धावचामडू लोपविशेषा बहुलप्— अचां सन्धौ कर्तव्ये अच्-विशेषो लोपविशेषश्च बहुलं स्यात् । बहुलग्रहणात् विभिन्नानि कार्याणि भवन्ति । क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा, क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ तच्च महाकविप्रयोगानुसारेण लोकव्यवहृतशब्दानुसारेण च संस्कृतशब्देषु स्वयं कल्पनीयम् । यतो हि पाणिनीयानां छायावाहीनि खलु प्राकृतसूत्राणि । श्रचां सन्धी अज् - विशेषास्तावत्-राएसी, राइसी । वासेसी, वासइसी । कण्णेरो, कण्णऊरो । चक्काओ, चक्कवाओ । कुंभारो, कुंभारो । अंधारो, अंधश्रारो। ममवि, ममावि । केणवि, केणावि । क्वचिद्दीर्घविकल्पः - वारीमई, वारिमई । वईमूलं वइमूलं । वेणूवणं, वेणुवणं । क्वचिद्वा हस्वः-जउणाडं, जउणा डं । णइसोत्तो, णईसोत्तो । बहुमुहं, बहूमुहं । कचिद्वा श्रकारस्य अत्वम् - सररु, सरोरुहं । मणहरं, मणोहरं । सिरविश्रणा, सिरोविणा । कचिन्नैव श्रोकारस्य त्वम् - मणोरहो । मणोश्रो । अथ लोपविशेषा:क्वचित् पूर्वपदान्तस्य प्रकारस्य वा लोपः । राउलं, रामउलं । पापडणं, पाचपडणं । पापीढं, पापीढं । क्वचिद् हलपरत्वेऽपि श्रच नित्यमादिलोपः - एत्थ, त्थ । तुम्हे त्थ, हे | म्हणो चिट्ठइ । प्रायः एङः परत्वे एवं एवं लोपः । नेह-हरी एत्थ चिट्ठइ | अपरत्वेऽपि क्वचिन्नित्यं लोपः । राईदो । मइंदो । उविंदो । दीवुज्जलो । मरंदुजाणं । पमदुज्जाणं । महूसवो । तुह त्ति । मह त्ति । गोति । सुनो त्ति । इनो त्ति । क्वचिद् यष्टिशब्दस्य वा लकारलोपः । चम्मट्ठी । चम्मलट्ठी । क्वचिन्न असिलट्ठी । बहुलग्रह्णात् क्वचिन्न सन्धिः । मुहअंदो । परिरो । उवचारो । पईवो । दुराचारो । विश्रालो - इत्यादि । परोप्परं । अन्तेउरं । तेरह । तेवीस । तेत्तीसा । पुणो, पुणा, पुण - इत्यादि ॥ १ ॥ ra की सन्धि होने पर कहीं दोनों अच् मिलकर अज्- विशेष अर्थात् तीसरा ही अच् (स्वर ) हो जाता है। सूत्र में अड्लोप० पाठ है, वह 'चर्मयष्टि' में यकारलोप के ग्रहणार्थ है । अट्-प्रत्याहार में अधू आ जाते हैं। विभिन्न प्रकार के आदेश आदि बहुलपदग्रहण से जानना । क्योंकि बहुलपद का अर्थ ही यह है कि 'कहीं सूत्र की उचित प्रकार से प्रवृत्ति हो और कहीं सूत्र प्रवृत्त होते हुए भी अप्रवृत्त रहे, अर्थात् कुछ भी कार्य न करे । कहीं विकल्प और कहीं अन्य ही कार्य कर दे'। इस तरह अनेक कार्यों के करने का प्रकार विचार कर चार प्रकार का बहुल-जन्य कार्य माना २. एष पाठः संजीवन्यादिसंमतः । १. [] एतत्कोष्ठकान्तर्गतः पाठो न सार्वत्रिकः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy