________________
अथ चतुर्थः परिच्छेदः सन्धावचामज्लोपविशेषा' बहुलम् ॥ १॥ अचामिति प्रत्याहारग्रहणम् । अजिति च। सन्धौ वर्तमानानामचा स्थाने अज्विशेषा लोपविशेषाश्च बहुलं भवन्ति । अज्विशेषास्तावत्जउणअडं, जउणाअडं (२-३ सूत्रे स्पष्टं जउणा, तटमिति २-२ त्लोपः, २-२० ट् = ड्, अत्र बहुलग्रहणात् 'णा' इत्यत्र हस्वत्वं विकल्पेन, ५-३० सोविन्दुः) । णइसोत्तो, णईसोत्तो (२-४२ = = ण, २-२ दलोपः, हस्वविकल्पः पू०, सोत्तो ३-५२ सूत्रे द्रष्टव्यः। अत्र विशेषः ४-१८ पुं०३)। बहुमुहं, बहूमूहं (२-२७ ख = ह , ५-३०बि०, शे० पू०)। कण्णउरं, कण्णऊरं (३-३ ग्लोपः, ३-५० द्वि०, २-१ पलोपः, शे० पू०)। सिरोवेअणा; सिरवेअणा (२-४३ श = स् , ४-६ स्लोपे अज्वि. शेष ओ= सिरो इति, वेअणा १-३४ सू० स्प०, शे० पू०)। पीआपीअं, पिआपिअं। सीआसी, सिआसि (२-२ त्लोपः, शेषं ह्रस्वविकल्पादि पूर्व०)। सवोमुओ (३-३ रोपः, ओत्वमकारस्य, २-२७ ख = ह , ५-१ ओ)। सवोमूओ (३-३ रोपः, २-१५ प्व , ओत्वमूत्वे बाहुलकात्, शे० पू०)। सरोरुह, सररुहं (४-६ सलोपः, ओत्वविकल्पः, शे० स्प०)। लोपविशेषाः-राउलं, राअउलं (जलोपे विकल्पे. नाऽलोपः, २-२ कलोपः, ५-३० बिं०)। तुहद्धं, तुहअद्धं (६-३१ तव = तुह, विकल्पेन बाहुलकादकारलोपे, ३-३ रकारलोपः, ५-३० बिं०)। महद्धं, महअद्धं (६-५० मम = मह, शे० पू०)। वावडणं, वाअवडणं (२-१५ प=व , २-२ दुलोपे बाहुलका विकल्पेन अकारलोपे वापतनमिति जाते, पुनः २-१५ पव, वावतन इति जाते, ८-५१ त् = ड्, २-४२ = = ण् , ५-३० वि०, अलोपाभावे स्पष्टम् )। कुम्भारो, कुम्भारो (अनादिग्रहणात् २-२ क्लोपो न, ४-१७ वर्गान्त०, २-२ कलोपे, ४-१ भकारोत्तरवर्त्यकारलोपे, ५-१ ओ, अलोपाभावे स्पष्टम् )। पवणुद्ध, पवणउद्धरं (प्राय इति वलोपो न, २-४२ = = ण, पूर्ववद. कारलोपः, पवण उद्धतमिति जाते, २-२ त्लोपः, ५-३० बिं०, अलोपाभावे पूर्व०)। यमुनातटं, नदीस्रोतस्, बहुमुखं, कर्णपूरं, शिरोवेदना,
१. अयं पाठः का० पु० सम्मतः । इतः प्राचीनेषु अजरूपविशेषा इति पाठः। २. पचावयमनादिरेव गृयते । ३. ३-५२ सूत्रे तु व्यत्ययेन नपुंसकत्वम् ।