________________
तृतीयः परिच्छेदः (२-४२ = = ण, उत्वादिपू०, क्लोपश्च)। बहुई (२-२७ घ-ह, शे० पू०)। तन्धी । लध्वी ॥६५॥
उः पद्मतन्वीसमेषु-पातुल्येषु तन्वीसदृशेषु च युक्तस्य विकर्षः स्यात् पूर्वस्य च उकारः । 'पद्मघस्मरकश्मीरवेश्मसमानरादयः। समानाः पद्मशब्दस्य प्राकृतः प्रकीर्तिताः ॥ पउमं । धसुमरो । कसुमीरो । वेसुमं । सउमं । अउमरो। 'तन्वी लघ्वी .. तथाऽशिश्वी मृद्वी पट्वी तथैव च । बही गुर्ची च पृथ्वी च तन्वीतुल्याः स्युरीदृशाः॥' तणुई । लहुई । असिसुई । मउई । पडुई । बहुई । गरुई । पुहुई ॥ ६५ ॥
पद्म तथा तन्वी के समान शब्दों में युक्त वर्ण का विकर्ष और पूर्व में उकार हो । पन, घस्मर-इत्यादिक पद्म-सदृश हैं और तन्वी, लध्वी, अशिश्वी-इत्यादिक तन्वीसदृश हैं। (पद्मम् ) दकार मकार का विश्लेष। उकारागम। २ से दलोप। पउमं। (घस्मरः) विकर्ष, उकार । घसुमरो। (कश्मीरः)२६ से श को सकार । कसुमीरो। मतान्तर से स्त्रीलिङ्गप्राकृतत्वात् बहुवचन । कसुमीराः। (वेश्म) वेसुमं। (सम) विकर्ष, उकारागम। २ से दलोप । सउमं । (अन्भरः) अउमरो। ये पद्मसदृश दिखाये। तथा प्रचलित प्रयोगानुसार अन्य भी जानना। द्वार शब्द में दकार और वकार का विकल्प से लोप, उकार हो । (द्वारम् ) वारं, दारं, दुआरं । तन्वी इत्यादि में विकर्ष, उकार । (तन्वी)२५ से णकार । २ से वलोप । तणुई । (लम्ची) २३ से घ को ह। लहुई। (अशिश्वी)२६ से दोनों श को स । २ से वलोप । असिसुई। (मृद्वी)९ से ऋको अकार । मउई। (पट्वी) पदुई। १९ से ट को। (बही) बहुई। (गुर्वी) 'अन्मुकुटादिषु' से अकार । गरई । (पृथ्वी) १० से ऋ को इकार, पिहुई। मतान्तर से ११ से उ। पुहुई ॥६५॥
___ ज्यायामीत् ॥ ६६ ॥
इति वररुचिविरचिते प्राकृतप्रकाशे तृतीयः परिच्छेदः ॥ ज्याशब्दे युक्तस्य विप्रको भवति पूर्वस्य च ईकारस्तत्स्वरताच । जीआ (२-२ यलोपः) ॥६६॥
इति भामहविरचिते प्राकृतप्रकाशे युक्तवर्णविधिर्नाम तृतीयः परिच्छेदः ॥
ज्यायामीत्-ज्याशब्दे विकर्षः, पूर्वस्य चेकारः स्यात् । जीआ । जीवाशब्दादपि जीपा-इत्येव ॥६५॥ इति श्री म.म. मथुराप्रसादकृतौ चद्रिकाख्यव्याख्यायां युक्तवर्णविधिस्तृतीयः परिच्छेदः। __ ज्याशब्द के युक्त वर्णका विशेष करके ईकार हो । (ज्या) विश्लेष, ईकार । २ सेय. लोप। जीआ। एवम्-जीवाशब्द का भी जीमा होगा। (जीवा)२से वलोप। जीभा ॥
नोट-नं. (२) कगचजतदपयवां प्रायो लोपः। (२६) शपोः सः। (९). तोऽत् । (१९) टो ।(१०)इहण्यादिषु । (१)उहत्वादिषु । इति श्री म. म. मथुराप्रसादकृती प्राकृतप्रकाशस्य प्रदीपटीकायां तृतीयः परिच्छेदः ।
+ + १. क० पु० 'वेब' ॥६७ ॥ इवशब्दे व इति निपात्यते। पाण व धनं । १० पा० । प्रा.कृ.-६