SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशेशेषादेशयोर्तुित्वमनादौ । (२८) एस्य ठः । (७) वर्गेषु युजः पूर्वः । (५९) उदूतो मधूकादिषु। - अमाश्लाघयोः ॥ ६३॥ मा-श्लाघा इत्येतयोर्युक्तस्य विप्रकर्षो भवति, पूर्वस्य अकारस्तत्स्व. रता च भवति । खमा (३-३९ ९ = ख, शे० स्प०)। सलाहा (२-४३ श्स् , विप्रकर्षः पूर्वस्याऽत्वं, तत्स्वरता च, २-२७ घ-ह) ॥ ६३॥ अः क्षमाश्लाघयोः-एतयोर्युक्तस्य विकर्षः स्यात् , पूर्वस्य चाकारः। खमा । सलाहा ! 'वा विकर्षों विपर्यासो दीर्धेऽप्यत्वं च पूर्ववत्' । दिहरो, दीहो ॥ ६३ ॥ मा और श्लाघा-शब्द में विकर्ष और पूर्व में अकार योग । (चमा) विकर्ष अकार का योग। ३४ से २ को ख आदेश। खमा। (श्लाघा) २६ से श को स । २३ से घ को हकार। सकार-लकार का विकर्ष, अकार का योग। सलाहा। 'दीर्घ शब्द में भी विकल्प से विकर्ष, अकार का योग और वर्णव्यत्यय हो। (दीर्घः) विकल्प से विकर्ष और अकार का योग होने से 'दीरघ' हुआ, वर्णव्यत्यय होने से दीघर हुआ। २३ से घ कोह आदेश। वार्तिक में चकारग्रहण से अथवा ३६ से ईकार को इकार । दिहरो। पक्ष में-५ से रेफलोप । २३ से हकार । दीहो ॥१३॥ स्नेहे वा ॥ ६४॥ नेहशब्दे युक्तस्य विप्रकों वा भवति, पूर्वस्य च अकारस्तत्स्वरता च भवति । सणेहो (पूर्ववत् विप्रकर्षादिकं, २-४२ = = ण, ५-१ ओ)। णेहो (३-१ सू० स्प०)॥ ६४॥ स्नेहे वा--अत्र युक्तस्य विकर्षो वा भवति, पूर्वस्य च इकारः । सिणेहो । कचित्पूर्वस्य चाकारः, तदा-सणेहो, णेहो ॥ ६४ ॥ . स्नेह-शब्द में विकल्प से विकर्ष और पूर्व को अकार । (नेहः) २५ से णकार । सणेहो । पक्ष में-३ से सलोप । २५ से ण । हो। किसी मत से इकार का पूर्व वर्ण के साथ योग होता है, तब-सिणेहो होगा। सूत्र में 'निह'शब्द का ग्रहण नहीं करना, किन्तु प्रधानतया धास्वर्थ लेना। अतः 'स्निग्धः' यहाँ त्रिह धातु से त प्रत्यय के योग होने पर भी हो जायगा।(सिग्धः)३ से गकार का लोप। ६ से धद्वित्व । ७ से द। २५ से णकार । सिणिदो । पक्ष में-पूर्ववत् । णिो ॥ ६॥ __ नोट-नं. (३४) कस्कलां खः। (२३) खघयधभां हः। (३६) इदीतः पानीयादिषु । (५) सर्वत्र लवराम् । (२५) नो णः सर्वत्र। (३) उपरि लोपः कगडतदपषसाम् । (६) शेषादेशयोईिस्वमनादौ । (७) वर्गेषु युजः पूर्वः । उः पवतन्वीसमेषु ॥ ६५॥ पाशब्दे तन्वी-इत्येवं समेषु च युक्तस्य विप्रकों भवति, पूर्वस्य च उकारस्तत्स्वरता च भवति । पउमं' (३-२ पलोपः, शे० स्प०)। तणुई १. ओपये ८ । १ । ६१ । तेन, पोम्मं । हे।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy