SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४६ द्वादशः परिच्छेदः प्रकृत्येति । शौरसेनी-माग में बोला, दण्ड तथा दमन-इन शब्दों को प्रकृतिझाव होता है अर्थात् इनका रूपपरिवर्तन नहीं होता। इन तीनों शब्दों में 'दोलादण्डदशने '२-३५ सूत्र से दकार को डकार प्राप्त था तथा दशनशब्द में 'शषोः सः' २-४ से शको सस्व भी प्राप्त था, परन्तु प्रकृत सत्र से प्रकृतिवद्भाव होने से ये कार्य नहीं होंगे। दण्डो-दशनो, में सुप प्रत्ययसम्बन्धी सुको 'अत भोत्' ५-१ से ओरव होगा। उदाहरण ये हैं-दोला । दण्डो । दशनों । इति ॥३॥ शेषं महाराष्ट्रीवत् ॥ ३२॥ इति श्रीवररुचिकृतेषु सूत्रेषु द्वादशः परिच्छेदः । १. पूर्वस्य पुरवः ८४२७० । शौरसेन्यां पूर्वशब्दस्य पुरव इत्यादेशो वा भवति । अपुरवं नाडयं । अपुरवागदं । पक्षे-अपुव्वं पदं । अपुन्वागदं । _ विरिचेचोः ८।४।२७३ । त्यादीनामापत्रयास्य आवस्येचेचौ ८।३.१३९ । इति विहितयोरि चेचोः स्थाने दिर्भवति । वेति निवृत्तम् । नेदि । देदि । मोदि । होदि । - अतो देश्च ८।४२७४ । अकारात्परयोरिचेचयोः स्थाने देश्चकाराद् दिश्च भवति । अच्छदे। अच्छदि । गच्छदे। गच्छदि । स्मदे। रमदि । किवदे। किन्जदि । अत इति किम् ? वसु. आदि । नेदि । भोदि । ___ भविष्यति स्सिः ८४१२७५। शौरसेन्या भविष्यदर्थे विहिते प्रत्यये परे स्सिमवति । हिस्साहामपवादः। इदानीमो दाणि ८४२७७। शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेश भवति । अनन्तरं करणीयं दाणिं आणवेद अग्यो । व्यत्ययात्प्राकृतेऽपि अन्नदाणिं वोहिं। तस्मात्ता ८२७८। शौरसेन्या तस्माच्छब्दस्य ता इत्यादेशो भवति । ता जाव पवि. सामि । ता अलं एक्षिणा माणेण । .. मोऽन्त्याण्णो वेदेतो. ८४.१७९ । शौरसेन्यामत्वान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति । कारे-जुत् णिमं, जुत्तं मिणं । सरिसं णिमं, सरिसं मिणं । एकारे-किं णेदं, किमदं । एवं णेदं, एवमेदं । . . एका ग्येव २८० । स्पष्टम् । मम व्येव बम्मणस्सः । हज्जे चेटबाडाने २८१ । शौरसेन्या चेट्याहाने हजे इति निपातः प्रयोक्तव्यः। हम्जे चदुरिके। ___हीमाणहे विस्मये निवेद. २८२ । शौरसेन्यां होमाणहे इत्ययं निपातो विस्मये, निदे च प्रोक्तम्यः। विस्मये-हीमाणहे जीवन्तवश्वा मे जणणी । निदे-हीमाणहे पलिस्सन्ता हगे एदेण नियमविधिणो दुव्यवसिदेण । गं नन्वर्थे २८३ । शौरसेन्यां नन्वय णमिति निपातः प्रयोक्तव्यः। णं अफलोदया। गं अग्य. मिस्सेहि पुढमं येव आणतं। णं भवं मे अग्गदो चलदि। भाई-वाक्यालकारेऽपि दृश्यते । नमोत्थु । जयाणं, तयाणं । ___अम्मोहर्षे २८४ । शौरसेन्याम् अम्महे निपातो. हर्षे प्रयोक्तव्यः । अम्महे एमाए सुम्मिलाए मुपलिगठिदो मवं।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy