________________
२५०
प्राकृतप्रकाशेअनुक्कं कार्य महाराष्ट्रीवजोयम् । महाराष्ट्रीपदेनान प्राकृतस्य प्रहणं ' बोध्यम् ॥ ३२॥
_ (इत्यभिनवायां वृत्तौ द्वादशः परिच्छेदः) इतिश्रीवररुचिप्रणीतसूत्रसहितः श्रीमामहविरचितःप्राकृतप्रकाश:समाप्तः।
___ HING हो-ही विदूषकस्य २८॥ शौरसन्या हा-ही इति निपातो विदूषकाणाहर पोत्ये प्रयोक्तव्यः। हो-हो भो ! सम्पन्नो मणोरधो पियवयस्सस्स ।
इहहचोईस्य । इह-शब्दसम्बन्धिनो 'मध्यमस्येत्याहची' ( १४१) ति विहितस्य हचश्च इकारस्य शौरसेन्या धो वा भवति । य । होर। परिसावध । पक्षे-इह । होह। परित्तायह।
न वा यो व्यः ८।४।२६६। शौरसेन्या र्यस्य स्थाने व्यो वा मवति । अग्यउत्त ! पय्याकुली. कदमि । पक्षे-अज्जो । पज्जाउलो । कज्जपरवसो । शेषं प्राकृतवत् २८६। इति हेमः।।
G अथ मार्कण्डेयमुनीन्द्रकृत-प्राकृतसर्वस्वानुसारि
सौरसेनी-विशेषकार्याणि प्रदर्श्यन्तेवेदसो, अङ्गारो-इदभावः । वेतसः, अङ्गारः। वअरं, लवणं, लावण्णं, चउट्ठी, चउद्दही, मऊरो, महूओ। ओदभावः-जया, तधा, कुमारी । हस्वाभावः-पिण्ड इत्यादि । सु एदभावःकिसुश्री, केसुओ% किंशुकम् । तुण्डं-इत्यादिषु ओत्वाभावः। मोती-मुक्ता । पोखरम्पुष्करम् । पोक्खरिणी = पुष्करिणी। उलूहलो। ओदमावः। ईदिसं, कीदिसं-पदमावः । पुरुषो-इदभावः । जुहुट्ठिरो, उवरि अदभावः । वेअणा, देअरो-दभावः । पओहो, वत्वामावः । देव्य, अहत्वाऽमावः । गोरवं, गउरवं । पोरवो, गोरवो-अउत्त्वामावः । आदभावः-क्वचिद् भवति-पउरसं। जादिसं। तादिसं । मिओ- मृतः। पिदणा - पृतना। क्खोवृक्षः, नतु वच्छो । सीपरी (भ)। चंदिआ (म, न)। पताकाण्यावृतगर्मितेभ्योऽन्यस्य तस्य दः। पावो पापः। कबंधोकबन्धः । (प०, म०, न)। अउव्वं, अवरूवं, अपूर्वम् । जधा। मरथो। सोदामिणी-बहुलं न दलोपः। कचित् । हिअअं । धमौदवदुच्चायो मधुरम् । (उ० मदुर) रस्य लः कचित् । हलिहा । महुरो । सहलं =सफलम् । सहरी-शफरी। पासाणो। (ह०, १०, न ) दस, दह-दश । नाम्नि-दसरहो। एभारह । वारह । सावो। (छ.न)। लगलं । लोहलं । लंगूलं । णत्वामावः। जट्ठोयष्टी खत्वामावः । किरातो-चत्वा. भावः। डामाणो = दयमानः । फोडओ= स्फोटकः-खत्वाभावः । उस्थिदो-ठत्वामावः । खगो, खीरं, सरिक्खं-छत्त्वामावः । सम्मदहो-उत्वाभावः । कुम्हण्डो-इत्वामावः । अहिमण्णू. अत्वाभावः। जण्णसेणो = यज्ञसेनः। इङ्गिअज्जोइंशितवः । चिण्डं-थामावः। बाहो, वप्फो-वाष्पः । मिन्दिवालो, भिण्डिवालो = मिन्दिपालः। अम्बम्हण्णं, अबम्हज्ज अब्रह्मण्यम्। कण्णा , कम्जआ कन्या:-लोपाभावः ( सन्धौ० ४-१ वत् )। कोदूहलं, थूल-दित्वामावः। कालामसो, माअणम्-अलुक् । इदागि, दाणि-लुक् वा । मंसं । गृणं । कथं । विहफ्फदी- वृहस्पतिः-भाऽभावः। पहुक्षणम्-तमभावः। डसेः दो एव । कचित् भदन्तादा अपि । 'तव