SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ द्वादशः परिच्छेदः। २५१ शेष महाराष्ट्रीवत् । 'उक्तादन्यः शेषः' इति नियमादनुलमित्यर्यो लभ्यते । तथा च-अनुकं कार्य शौरसेन्या महाराष्ट्रीवत् बोध्यम् । महाराष्ट्रीपदेनात्र सामान्यतया विहितस्य प्राकृतस्य ग्रहणं कर्तव्यमिति । महप तद्राष्ट्रं च महाराष्ट्रमिति 'प्रान्महतः समानाधिकरणयोरित्यात्वे भवति । एवं भारतस्य राष्ट्रस्येति फढ़ितोऽर्थः। तत्रत्यानां भाषा महाराष्ट्रीति, तया तुल्यमित्यर्थे 'तेन तुल्यं क्रिया - द्वति'रिति बत्-प्रत्ययः ॥ ३२ ॥ इति श्री काशीवास्तव्यस्य साहित्याचार्यस्य होशिशोपनानः श्रीजगनाथशास्त्रिणः कृती प्राकृतप्रकाशस्य चन्द्रिकापूरण्यां व्याख्यायां शौरसेनीसमाख्यो द्वादशः परिच्छेदः समाप्तिमगात् । होशिशान्वय विश्वनाथविबुध-श्रोलाऽनपूर्णाजनेः श्रीमल्लक्ष्मणभालचन्द्रविबुधोत्तंसाप्तबोधश्रियः । काशीवासरतेः कृतौ द्विज जगनाथम्य पूर्ति गता ' व्याख्या 'प्राकृत'-सत्-'प्रकाश'विषये श्रीचन्द्रिकापूरणी ॥१॥ रसेन्दुनाकाक्षिमिते श्रीमहि क्रमवत्सरे । अपूर्यत नभःशुक्लपूर्णिमाकुजवासरे ॥ २ ॥ कारणा किलिटि सो जणो'। अदन्तान्छेरेः-रुक्खे। इदुद्भया केम्मि:-अग्गिम्मि, वाउम्मि । इदुद्यां जसो वो-आदेशाभावः । करणो=कअओ । माणुओ, भाणओ। त्रियां जस उदभावः । मालाओ। ईओ । बहूओ । टासिकमहीनामेत्-बालाए। नईए । बहूए । द्वितीयायां मातु:• मादरं । किमादेः खियामीत्वाऽभावः-का । जा। ताए। इमाए। क्लीवे-शसो णि वा, वणाणि-वणाई । इदमादेराम एसि मभावः । तथा-अमा सह इदमः सिमभावः । इमाणं काणं । जाणं । ताणं, एदाणं=एतेषाम् । आस, स्सा, तो, इति विमात्यादेशाः, से इति पदादेशश्च न भवति । कस्स । जस्स । तस्स । काए । ताए । इमाए । एदाए । कदो। जदो । नदो। मादो। कुदो, इदो-ति तु भवतः। आहा, इआ, आहे-इत्यादयस्तु न भवन्ति । कस्सि, करि, कत्य । तस्सि, सहितत्थ । म्मिन भवति । इष = इह । इदं वनं, इणं वणं-इति दे क्लीये। इमं वाला। असं रुक्खो। एसो जणो। अदसश्चाऽहामावः । अमु जणो। अमु बहू । अमु वणं। एतदसोसिकस्भ्याम् । अदो । कारणादो। तुमं । त्वं, त्वां वा) तुम्हे (यूयम् , युष्मान् वा)। तए ( त्वया, त्वयि )। तुम्हेखि - (युष्मामिः)। तुम्हेहिन्तो(युष्मभ्यम् , युष्मान् )। तुम्हाणं-युष्माकम् । नुम्हेस-युग्मासु तुमादो - त्वत् । ते, दे, तुम-(तब) । बो- (युष्मान्, युष्माकम् )। अहं - अहम् । ब%Dवयम् । अम्हे -क्यम् ,अस्मान् वा। मे= मां। मए - (मया)। मह मयि । सा मज्झादेशामावः, (मन ) मे, मम, मह। अहं, अम्हाणं-( अस्माकम् )। मत्तो, ममादो-अन्य न भवन्ति । गोः परस्मैपदमेव । त्रिवपि कामेषु लडेव प्रायेण । त्यादेस्तस्य दः गच्छदु मोदि-इत्यादि बहुत्वे तस्वधः। उत्तमे मिपा सह स्समेव -गमिस्सं १०। थातुतिगेमध्यविनिता ज, ज हा इति
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy