________________
अष्टमः परिच्छेदः ।
१६५ हकोहीरकीरौ ॥ ६॥ हृञ् हरणे, डुकृञ् करणे, अनयोहीरकीरौ भवतः भावकर्मणोरर्थयोः। हीरइ । कीरई (स्प० पू०)॥६०॥ - ह लोहरिकीरौं-एतयोर्भावकर्मणोर्विषये यथाक्रमं हीरकीरी स्तः। हीरइ । हियते । कीरह । क्रियते । 'नान्त्यद्वित्वे' इति योगविभागाद् यकोऽभावः ॥ ६० ॥
हृञ् इति । हृ-कृ को भावकर्म में हीर-कीर आदेश हो। अर्थात् 'हृ' को हीर एवं 'कृ' को कीर। हीरइ । हियते । कीरइ । क्रियते । 'नान्त्यद्विवे' इस सूत्र में 'न' को पृथक् करके 'न' यह सूत्र मानना । इसका यह अर्थ होगा कि कहीं अन्यत्र भी आदेश होने पर इम-इज नहीं होते हैं, अतः यहाँ इभ इज नहीं होंगे ॥६० ॥
(ज्ञो जाणमुणौ।) ज्ञो जाणमुणों-ज्ञा-धातो वे कर्मणि च जाण-मुण इत्यादेशौ वा स्तः। 'लादेशे वा' इत्येत्वम् । जाणेइ, मुणेइ । ज्ञायते । 'नान्त्यद्वित्वे-इह योगविभागादत्र इथइज्जयोरभावः । एत्वपक्षे तु द्वावपि भवतः। जाणिअइ, जाणिज्जइ । मुणिअइ, मुणिजइ । आदेशपक्षे-'नज्ञपञ्चाशदिति णकारः । णाइअइ, णाइज्जइ । ज्ञायते । केचित्तु-जो जाणमुणौ' इत्यस्य स्थाने 'झो णनणव्वौ'- एवं सूत्रं पठन्ति। तन्मते णजइ, णन्वइ-इति । ज्ञायते ॥
ज्ञो-इति । ज्ञा धातु जानने के अर्थ में है। ज्ञा धातु को भाववाच्य या कर्मवाच्य रहते जाण और मुण आदेश विकल्प स होते हैं । 'लादेशे वा' से एकार होगा । जाणेइ, मुणेइ । ज्ञायते । एकारादेश होने पर इअ इज्ज नहीं होंगे। क्योंकि पूर्व प्रक्रियानुसार 'नान्त्यद्वित्वे' से न का योगविभाग करके इस इज का निषेध हो जायगा। 'लादेशे वा' इस विकल्प के पक्ष में इअ इज होंगे। जाशिअइ, जाणिजह । मुणिअइ, मुणिजह। सूत्र के आदेशाभाव में 'मज्ञः' इससे णकार होगा । इअ, इज्ज पूर्ववत् । णाइअइ, णाइज्जइ । ज्ञायते । कोई भाचार्य सूत्र में जाण-मुण के स्थान पर णज-णच आदेश मानते हैं, उनके मत में गजइ, णवह ये रूप होंगे। ज्ञायते॥
हेर्दीपों वा ॥ ६१॥ अहेर्धातोर्दी? वा भवति भावकर्मणोरर्थयोः। गाहिजइ, गहिजई (३-४ रलोपः, विकल्पेन दीर्घ कृते, अग्रे गमिजइवत् ) ॥ ६१॥ ___ आहेप्पः -प्रह-धातो वे कर्मणि च वा घेप्पादेशः स्यात् । 'नान्त्यधित्वे' इति
१.हियते-क्रियते । कचित् 'शो णज्जणवौ वा'। शा-इत्यस्य धातोः गज्ज, णव इत्यादेशी भवतः मावकर्मणोः । णज्जा । णवर । पक्षे-जाणिज्जा-मुणिज्जा । 'चानृत्योर्णज्जणट्टी। अनयोर्भावे णज्ज-गट्टी मवतः। गज्जर । ण । शायते। नृत्यते । का० पा० इत्यधिकः । २. संजीवन्यादिसंमतः पाठः । ३. नेदं सूत्रं मामहवृत्तौ । ४. अहेवा वेत्थ । वेत्या-गेण्हिज्जागृह्यते । ५. गृह्यते। ६. भामहसंमतो नायं पाठः।