SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १६४ प्राकृतप्रकाशेभी होगा । लुम्वइ, लुणिअइ,लुणिजइ। लूयते । धुम्वइ, धुणिअइ,धुणिजइ। धूयते॥७॥ गमादीनां द्वित्वं वा ॥ ५८॥ । गमादीनां धातूनां द्वित्वं वा भवति । गम्मइ (स्पष्टं), गमिजद (७३३ भविष्यति गमोऽकारस्येत्वं, ७-२१ मध्ये ज, ७-१ तइ, एवमुत्तरत्रापि शेयम्) । रम्मइ, रमिजइ । हस्सइ, हसिजह । गम्यते। रम्यते। हस्यते॥५८॥ गमादीनां द्वित्वं वा- गम्लु गतौ, भावकर्मणोर्विषये गमादीनां धातूनाम् अन्त्यस्य वा द्वित्वं स्यात् । कर्मणि लकार:-गम्मइ । 'नान्त्यद्वित्वे' इति निषेधात् यकः इअइज्जो न स्तः । पक्षे-गमिअइ, गमिन्नइ । गम्यते । एवम्-लब्भइ, लभिअइ, लभि. जइ । लभ्यते । रम्मइ, रमिअइ, रमिज्जइ । रम्यते । भण्णइ, भणिअइ, भणिज्बइ । भण्यते । प्राकृतिगणोऽयम् ॥ ५८ ॥ गमादीनामिति । भाव और कम में गमादिक धातुओं के अन्स्य वर्ण को विकल्प से 'द्वित्य हो । गम्मइ । 'नान्त्यद्वित्वे से निवेध होने से इय इज नहीं होंगे। द्विस्व से ही भावकम की प्रतीति हो जायगी, अतः तदर्थबोधक यक भी नहीं होगा। पक्ष मेंगमिअइ, गमिजइ। गम्यते। इसीतरह लब्भइ। भकारद्वित्व के बाद 'वर्गेपु युजः पूर्वः' से बकार । लभइ । पक्ष में-लभिअइ, लभिजइ । लभ्यते । एवम्-भाइ, भणिअइ, भणिज्जइ । भग्यते ॥ ५८॥ लिहेर्लिज्मः॥ ५९॥ लिह आस्वादने, अस्य धातोलिज्झो भवति भावकर्मणोः । लिज्झइ। (स्प०७-१ त =इ)॥ ५९॥ दुहिलिहिवहां दुज्झ-लिज्झ-बुज्झाः-एषां धातूनां भावकर्मणोर्विषये यथाक्रमं दुज्म-लिज्झ-बुज्मा इत्येते आदेशा भवन्ति । दुह प्रपूरणे, लिह आस्वादने, वह प्रापणे । दुज्झइ । दुयते । लिज्मइ । लिह्यते । बुज्झइ । उह्यते। केचित्तु वेत्यनुवर्तयन्ति । तन्मते, दुहिअह, दुहिज्जइ । लिहिअइ, लिइिन्नइ । वहिअइ, वहिब्बइ । इत्यादयोऽपि भवन्ति ॥ ५९॥ ___ दुहीति । दुहादिक तीन धातुओं को भाव-कर्म में दुज्झादिक क्रम से होते हैं। अर्थात् , दुह को दुज्झ, लिह को लिज्म, वह को बुज्य होते हैं। दुझाइ । दुह दोहने के अर्थ में है । लिह आस्वाद लेने में अर्थात् चाटने के अर्थ में है। वह प्राप्त कराने में अर्थात् बोझ इत्यादि को यथास्थान पहुँचाने के अर्थ में है। दुज्झादिक. आदेश होने पर दुज्झइ, लिज्झइ, वुझाइ। साधुस्व सुगम है। कोई आचार्य 'वा' इसकी अनुवृत्ति करते हैं, उनके मत से दुज्झादिक आदेश विकल्पसे होंगे। पक्ष में 'यक इअइजो' से इअ-इज्ज आदेश होंगे। तब दुहिअइ, दुहिजइ । दुयते । एवं लिहिअइ, लिहिजइ । लियते । वहिअइ, वहिजइ । उहते। ये भी होंगे ॥ ५९॥ १. लिहेजः-लिज्जह । का० पा०। २. लियते। ३ संजीवन्यादिसंमतः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy