________________
१९६
प्राकृतप्रकाशेनिषेधादिअइब्नयोरभावः। घेप्पइ । गृह्यते । पक्षे-'प्रहेगेंहः'। 'सन्धावज्लोप०' इत्यकारलोपः । गैण्हिअइ, गेण्हिज्जइ । गृह्यते ॥ ६१ ॥ __ ग्रहेरिति । ग्रह धातु को भाव-कर्म में घेप्प आदेश हो। 'नान्स्यद्विस्वे' से निषेध होने से इअइज नहीं होंगे। पइ । गृह्यते । पक्ष में 'अहेर्गेण्हः' से गेण्ह आदेश होगा। 'यक इअइजो' से इअ इज होंगे। 'सन्धावज्लोपविशेषा बहुलम्' इससे अथवा 'कचिदपि लोपः' इससे अकार का लोप होगा । गेण्हिाइ, गेण्हिजइ । गृह्यते ॥६॥
क्तेन दिण्णादयः ॥ ६२॥ दिग्ण = इत्येवमादयः क्तप्रत्ययेन सह निपात्यन्ते । डुदाञ् दाने, दिण्णं (स्प०)। रुदिर् , रुण्णं (पूर्व० स्प०)। प्रसी, हित्यं (स्प०)। दह, दड्ढं । रञ्जि, "रत्तं (पू० स्प० ) ॥ ६२॥
तन दिण्णादयः-डुदान दाने, इत्यादीनां धातूनां क्तप्रत्ययेन सह दिण्ण इत्यादयो निपात्यन्ते। ये प्रत्ययलोपागमवर्णविकारलक्षणेन अनुपपन्नास्ते निपातनात्साध्यन्ते
१ दत्त २ मुक्त ३ व्यतित्रान्त ४ त्रस्तानाम् ५ उदितस्य च । १ दिण्णं २ मुत्तं च ३ बोलीण ४ हित्थ ५ रुण्णा भवन्त्यमी ॥ ६ दष्ट ७ दग्धा ८ ऽर्जित ९ ख्यात १० स्थापितानामिमे मताः। ६ डक्कं ७ दड्ढं ८ विढत्तं च ९ संखादं १० थाविअं तथा ॥ ११स्पष्टा १२ऽऽस्वादित १३ नष्टानां स्यात् १४ प्रसारित १५ लूनयोः। ११ छिवित्रं १२ चक्खिनं १३ लुक्कं तथा १४ विसविनं १५ लुअं ॥ १६ प्रारब्धा १७ ऽर्पितयोः स्याताम् १६ अाढत्तं च १७ विणाविधं । एवं दिण्णादयोऽन्येऽपि दत्तादीनां निपातिताः ॥ ६२॥
केनेति । दाज दाने, क्तप्रत्यय के सहित दा इत्यादिक धातुओं को अर्थात् सिद्ध 'दत्त' इत्यादिक के स्थान पर 'दिण्ण' इत्यादिक निपात से हों। जो कार्य प्रत्यय से, लोप से, आगम से, वर्णविकार से अथवा सूत्र से उपपन्न नहीं होते हैं, वे सब निपात से सिद्ध कर लिये जाते हैं। जैसे १. दत्त को दिण्णं, २. मुक्त को मुत्तं, ३. व्यतिक्रान्त को चोलीण, ४ त्रस्त को हित्थ, ५ उदित को रुग्ण, ६ दष्ट को डक, ७ दग्ध को दड्ढ, ८ अर्जित को वित्त, ९ ख्यात को संखाद, १० स्थापित को थविअ, ११ स्पष्ट को छिविअ, १२ आस्वादित को चक्खिअ, १३ नष्ट को लुक, १४ प्रसारित को विसवित्र, १५ लून को लुअ, १६ आरब्ध को आढत्त, १७ अर्पित को विणाविभ, होते हैं। एवं जैसे दत्तादिकों को दिण्णादिक होते हैं ऐसे ही अन्य भी होते हैं ॥१२॥
१.दिणादय इत्याप-दिणं, रुणं । का० पा०। २. प्रसि-तित्थं, तत्यं । का० पा० । ३. (हित्यं वीडितभीतयोः।) ४. दह्र-रढढं-दढं । का०पा०। ५. रन्तं, रतं, रज्जं । दत्तं-रुदितं-त्रस्तं-दग्धं-रक्तं । का० पा० ।