________________
सप्तमः परिच्छेदः ।
न्तु ह मो बहुषु ॥ १६ ॥ विध्यादिषु बहुघूत्पन्नस्य प्रत्ययस्य यथासंख्यं न्तु ह मो इत्येत आदेशा भवन्ति । हसन्तु, हसह, हसमो (७-४ सूत्रस्य बाधः, शे० स्प०) ॥ १९॥
न्तु ह मो बहुषु-विध्यादिष्वर्थेषु त्रयाणां प्रथममध्यमोत्तमानां वहुप्वर्थेषु लिङ्लोटोः सम्बन्धिनां मिथमसां मध्वंमहिडां च यथासंख्यं न्तु-ह-म इत्यादेशा भवन्ति । तूमन्तु । तुष तुष्टौ । 'शषोः सः' इति सः । 'शेषाणामदन्तता' इत्यदन्तता । 'रुषादीनां दीर्घः' इति दीर्घः । लिङो लोटो वा परस्मैपदे मि इत्यस्य उक्तसूत्रेण न्तु इत्यादेशे तूसन्तु । तुष्येयुः, तुष्यन्तु वा । मध्यमपुरुषे बहुवचने ह-इत्यादेशे-तुम्हे तूसह । यूयं तुष्येत, तुष्यत वा । उत्तमपुरुषे म-आदेशे अम्हे तूसामो। वयं तुष्येम, तुष्याम वा । श्रात्मनेपदे-प्रमु अदने, उकार इत्, 'ग्रसेर्विसः' । ७।२० इति विस । विसन्तु । ग्रसेरन्, प्रसन्तां वा । तुम्हे विसह । यूयं प्रसेध्वम्, प्रसध्वं वा। अम्हे विसिमो। 'इञ्च बहुषु' ७।३१ इतीकारः, पक्षे श्राकारः, विसामो । वयं प्रसेमहि. प्रसामहे लोटि ॥ १९ ॥ ___न्तु ह मो० इति । विध्यादिक अर्थों में विद्यमान तीनों पुरुषों के अर्थात् प्रथमपुरुष के बहुवचन को एवं मध्यमपुरुष के और उत्तमपुरुष के बहुवचन को लोट-लिङ् लकार के परस्मैपदसम्बन्धी झि-थ-मस् को एवम् आत्मनेपदसम्बन्धी झ-वं महिङको क्रम से न्तु हम ये आदेश होते हैं। अर्थात् शिझ को न्तु । स्थ-वं को ह । मस-महिङ को म आदेश । तूसन्तु, तूसह, तूसम । मूल में साधुरव स्पष्ट है। प्रसु धातु, उकार इत है। 'ग्रसेर्विसः' से विस् आदेश । विसन्तु । यूयं ग्रसेध्वम् लिङ्-ग्रसध्वम् लोट् । विसिमो विसामः । लिङ् में ग्रसेमहि के स्थान में, 'इच बहुषु' से इकार । अम्हे विसिमो इकारादेश में। पक्ष में-विसामो। एवम्-लोट् लकार के बहुवचन में विसिमो, विसामो । उक्त साधुत्व से दोनों रूप होंगे ॥ १९॥
वर्तमानभविष्यदनद्यतनयोजे ज्जा वा ॥ २० ॥ वर्तमाने भविष्यदनद्यतने विध्यादिषु चोत्पन्नस्य प्रत्ययस्य ज, जा इत्येतावादेशौ वा भवतः। पक्षे-यथाप्राप्तम् । वर्तमाने तावत् , होज, होजा। हसेज, हसेजा। पक्षे-होइ, हसइ-इत्यादि (८-१ भू= हो, पक्षे ७-१ ति = इ, एवं हस्धातोरपि शेयम्)। भविष्यदनद्यतने, होज, होजा । पक्षे-होहिइ इत्यादि । विध्यादिष्वेवम्। (भविष्यत्यपि होज्जेत्यादि पूर्व०, पक्षे ७-१२ सू० स्प०, विध्यादिष्वपि होज, होजा । पक्षे-हो उ, सु, मु इत्या०)॥२०॥
वर्तमानभविष्यदनद्यतनयोश्च' ज जा वा-वर्तमानं च भविष्यदनद्यतनं चेति द्वन्द्वः, वर्त्तमाने उत्पन्नस्य लटः, भविष्यदनद्यतने चोत्पलस्य लुटः, विध्यादिषु
१. पुरुषत्रयेऽपि एकवचनबहुवचनरूपाणि बोध्यानि । का. पा० । २. संजीवन्यादिसंमतः पाठः। प्रा.कृ.-११