SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६२ प्राकृतप्रकाशे I लोट्लङश्च सर्वत्र तिबादीनां ज्ज, जा वा । पक्षे - एसो मुणइ । ज्ञा श्रवबोधने, ज्ञाधातोर्लटि, तिपि 'ज्ञो जागमुणौ' इति मुणादेशः, 'लादेशे वा' इति अकारस्य एकारः । मुणेज्ज एवं मुणेज्जा । पत्ते - 'ततिपोरिदेतौ ' इति इकारः, मुणादेशः । एसो मुणइ । एष जानाति । एदे मुज्ज, मुणेज्जा मुणन्ति । एते जानन्ति । तुमं मुखेज्ज, मुणेज्जा, मुणसि । त्वं जानासि । तुझे मुणेज्ज, मुणेज्जा, मुणह । यूयं जानीथ । आत्मनेपदेऽपि एवमेव बोध्यम् । एसो णच्चावेज, णश्चावेजा । पते णञ्चावेहि, एष नर्तयिता । नृती गात्रविक्षेपे, 'ऋतोऽत्' इत्यकारः । 'नो णः' इति णः । 'च्चो वृजिनृत्योः' इति तकारस्य च इत्यादेशः । 'णिच आवे च' इति श्रवे इत्यादेशः, उक्तसूत्रेण ज्ज श्रथवा ज्जा इत्यादेशः । पते'धातोर्भविष्यति हिः' इति हिविकरणम् । णञ्चावेहिइ । बहुवचने, एह णञ्चावेज, णच्चावेज्जा, पक्षेणच्चावेहिन्ति । 'न्तिहेत्थ ०' इति किमयोरन्यतरस्य न्ति इत्यादेशः । एते नर्तयितारः । तुमं णञ्चावेज, णच्चावेज्जा, णच्चावेहिसि । त्वं नर्तयितासि । यूयं नर्तयियितास्थ, नर्तयिताध्व । व ज्जा - आदेशौ सर्वत्र पूर्ववत्, पक्षे - 'न्तिहेत्थे 'ति इत्यादेशः । 'सन्धावज्लोप ० ' इतीकारलोपः - णच्चावेहित्था । प्राकृते श्रात्मनेपदे परस्मैपदे च समानम् । पते -' इमिपोर्मिः' इति मिः । 'मिना स्सं वेति स्सं - णच्चावेस्सं । 'स्सं'इत्यादेशपक्षे 'धातोर्भविष्यति हिः' इति हिः । 'उत्तमे स्सा हा' इति स्सा हा इत्यादेशौ । एवं त्रयोऽप्येत आदेशा भवन्ति । कृञ् धातोः - कुरोज्ज, कुणेज्जा, कुणउ । करोतु, कुरुताम् । कुर्यात् कुर्वीत । एवं सर्वत्र बोध्यम् । 'क्रियातिपत्तिकालेऽपि ज्जज्जावेति न्तमाणवत्।' जइ भुज्जेज्ज, भुज्जेज्जा वा । न्त थिप्पेज्ज, थिप्पेज्या वा । यदाऽभोक्ष्यत् तदाऽतृप्यत्। भुज् धातोः भुज प्रदेशः । तस्य 'लादेशे वे' ति एत्वम्-भुब्जेज्ज ब्बा वा एवं तृप् धातोरपि थिप्प आदेशः । एत्वम् । थिप्पेज्जा । पक्षे जइ भुबन्तो ता थिप्पन्तो । 'लक्ष्य क्रियातिपत्तौ वा न्तमाणावपि वा क्वचित् ।' इति भुज्बंतो भुज्नमाणो वेत्यपि । 'जहि जो चैव दृश्येते विध्यादिष्वपि वा क्वचित्' । कुणेनाहि, कुणेज्या । करोतु, कुरुतां वा । कुर्यात्, कुर्वीत वा । 'कृञः कुण चेति कुणादेशः, 'ततिपोरिदेतौ' इति एत्वम् । सर्वत्र पूर्वकारेषु सर्ववचनेषु सर्वपुरुषेषु एतौ एव । पक्षे - कुणउ, कुणन्तु एवमादयः । 'पक्षे हिश्च सह स्यातां घातूनां लुटि कर्मणि'। मए सो सुमरिब्बिहिइ । 'स्मरतेर्भरसुमरौ इति सुमरः । एवं तुमं सुमरिज्जिहिसि । 'सिप्थासोः सिसे' इति सिपः सिरेव । एवम्तुए हं सुमरिज्जिहिमि । त्वया श्रहं स्मरिष्ये । एवं बहुवचनेषु । सुमरिज्जिहिन्ति । सुमरिविहिह । सुमरिज्जिहिमो-इत्यादयो बोध्याः ॥ २० ॥ > वर्तमानेति । प्रथम भविष्यत् शब्द का और अनद्यतन- शब्द का कर्मधारय समास, तदनन्तर वर्तमान और भविष्यदनचतन शब्द का द्वन्द्व करना । इस प्रकार 'अनद्यतनयोः' का द्विवचन उपपन्न होता है । तो यह अर्थ होता है- वर्तमान अर्थ में उत्पन्न लट् के स्थान में और भविष्यदनद्यतन अर्थ में उत्पन्न लुट् के स्थान में एवं लोट्लिङ में सर्वत्र तिबादिकों को विकरूप से ज और जा आदेश होते हैं। पक्ष में यथाप्राप्त जो जहाँ प्राप्त होगा वह होगा। एसो मुणेज्ज, मुणेजा, मुणइ । एष जानाति । एवं
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy