SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ चन्द्रिकोळूतानां पद्य-पद्यांशानां वर्णानुक्रमणिका । परिच्छेदासाः सूत्राकाः पञ्च-पांशाः प्रणामपद्यम् २९ एसो पंचणमुछारो सम्वपावप्पणासनं । मंगलाणं अ सब्बेसि पढम हवह मंगलं ॥ संस्कृतव्याकरणकाराः १८ इन्द्रचन्द्रः काश्यपश्च कपिल: शाकटायनः । पाणिन्यमरजैनेन्द्रा इत्यष्टौ शब्दिका मताः ॥ बाहुलकलक्षणम् १ कचित् प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव । विधेर्दिधानं बहुधा समीचय चतुर्विधं बाहुलकं वदन्ति । अव्ययलक्षणम् साशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। ____वचनेषु च सर्वेषु या व्येति तदव्ययम् ॥ गण-संग्रहः ६५ तन्वी लध्वी तथाऽशिश्वी मृही पटवी तथैव च । बह्री गुर्वी च पृथ्वी च तन्वीतुल्याः स्युरीरशाः ॥ ६२ दत्तमुक्तव्यतिक्रान्तत्रस्तानामुदितस्य च । दिण्णं मुत्तं च बोलीणहिस्यरुण्णा भवन्त्यमी॥ दष्टदग्धार्जितस्यांतस्थापितानामिमे मताः । डकं दडढं विढत्तं च संखादं थाविरं तथा। स्पष्टास्वादितनष्टानां स्यात् प्रसारितलूनयोः। छिवि चक्खि लुक तथा विसविसं लुभं ॥ आरब्धार्पितयोः स्याताम् पाढत्तं च विणाविरं। एवं दिण्णादयोऽन्येऽपि दत्तादीनां निपातिताः ॥ ३३ दंष्ट्राललाटपत्तीनां स्युर्धवो व्याकुलस्य च । दाढा-णिडाल-पाइक-भुमा धावलाः क्रमात् ॥ १८ प्रा.प्र.
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy