SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७४ प्राकृतप्रकाशेपरिच्छेदाता सूत्राशः पच-पांशाः अधोवैदूर्यगुतीनां वधूप्रमितशब्दयोः । हेटं वेक्षिकं सुप्पी अउज्झा चाय भामि। दुहिनाकृष्टयोस्तहत् स्यात् श्वभूलेलिहानयोः । धूमा बामटिअं चैव अत्ता लडकमेव च। मण्डलीसमयेदान निलयानां भवन्त्यमी । विचिलिभं च अच्छुकं एहि चाथ निहेलणं ॥ कडसी अवहोसं श्मशानोभयपार्श्वयोः । उत्पलस्य तु कंदोर्ट कोड्डं कौतूहलस्य च ॥ स्याबजालुइणी चेति लज्जावस्या निपातनम् । शालिवाहनशब्दस्य हालो शालाहणो तथा ॥ गोदावर्याच गोला स्यादित्याचाः पापिकाः पुनः। अहो वेदुजवं सुत्ती बहाया एवमादयः ॥ मातृष्वस-पितृष्वस्रोरत इस्वं सलुक ततः। पोच स्वसशब्दस्य छा इस्येतन्निपात्यते ॥ ६५ पनघस्मरकरमीरवेश्मसन्मा-अरा-दयः । समानाः पद्मशब्दस्य प्राकृतः प्रकीर्तिताः ॥ ४७ बम्हाणो ब्रह्मणो वा स्याद् यूनो जूआण इत्यपि । राझो राक्षाण आदेशो प्राणो गावाण इत्यापि ॥ अर्यग्णस्त्वजमाणो वा पूष्णः प्रसाण इत्यपि । भदाणो वचनः स्थाने ब्रह्माचा एवमादयः । ५ यावसावजीवितदेवकुलावर्तमानशब्दाये । प्रावारक एवमेव स्कन्धावारो यावदादयो शेवम् । १५ वत्र्यमवयस्याधुसौरभाणि मनस्विनी । . स्पों निवसनं शुल्कस्युर्वकादय ईरसाः ॥ ५ शय्यासौन्दर्यपर्यन्तवलीवित्तिान्तोस्कराः । मार्गमात्रवृत्तानि ज्ञेयः शय्यादिरीरशःn समृद्धिः प्रतिषिदिन प्रसिदिश्च मनस्विनी । अभिजातं प्रसप्तं च प्रतिपद प्रकटं तथा ॥ सरपंचैवमादिः स्यात् समृदयादिगणः किल । ५८ सेवा कौतूहलं देवं निहितं नखजानुनी। इवार्थका मिपाताश्च एतदाांस्तथा परान् ॥
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy