SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे कृष्णे वा ॥ ६१ ॥ कृष्णशब्दे युक्तस्य वा विप्रकर्षों भवति, पूर्वस्य च तत्स्वरता। व्यवस्थितविभाषेयम् । तेन वर्णे नित्यं विप्रकर्षः, विष्णौ तु न भवत्येव । कसणो (१-२७ = अ, ष्णस्य विप्रकर्षे पण-जाते, २-४३ = स्, २-४२५ ण् , ५-१ ओ)। कहो ( ३-३३ सू० स्प०) ॥ ६१॥ कृष्णे वा-कृष्णशब्दे युक्तस्य वा विप्रकर्षः स्यात् , पूर्वस्य तत्स्वरवत् स्वरवत्ता च स्यात् । कसणो । पक्षे-कण्हो । 'कृष्णशब्दे विकर्षों वा वर्णेऽर्थे न तु नामनि ।' तेन वासुदेवे नाम्नि 'कण्ह' इति ॥ ६१ ॥ कृष्णशब्द में युक्त वर्ण का विकर्ष अर्थात् पृथक विभाग होगा और उस स्वर के समान विभक्त पूर्व-वर्ण में भी स्वर हो जायगा। (कृष्णः)९ से ऋको अकार। विभक्त अकारस्वरयुक्त होने पर कषण हुआ। २६ से ष को स। कसणो । पक्ष में'हरण' (३+३३) से ण्ह आदेश। कण्हो। वर्ण-अर्थ में कृष्णशब्द का विकर्ष होगा, वसुदेवापत्य कृष्ण नाम में नहीं। वहां तो 'कण्हो' यही होगा, साधुत्व पूर्ववत् ॥ ११ ॥ इ. श्रीहीक्रीतक्लान्तक्लेशम्मानस्वमस्पर्शहर्हिगहेंषु ॥ ६२॥ एषु युक्तस्य विप्रकर्षो भवति, पूर्वस्य इकारः तत्स्वरता च भवति । सिरी (२-४३ श = स्, विप्रकर्षत्वे, पूर्वस्य इत्वे, तत्स्वरताया च सिरी इति जातम्)। एवं-हिरी। किरीतो। किलन्तो (विप्रकर्षे पूर्वस्ये. त्वे, ४-१७ वर्गान्तो बिन्दुर्वा, ५-१ ओ)। किलेसो (स्पष्टम् )। मिलाणं (पूर्ववत् इत्वं, तत्स्वरता च, २-४२ = = ण, ५-३० बिं०)। सिविणो (१-३ सू० स्प०)। फरिसो (३-३५ स्प - फ, इत्वं तत्स्वरता च, २-४३ श-स्, ५-१ ओ)। एवमुत्तरत्रापि । हरिसो। अरिहो । गरिहो (स्पष्टाः)। श्रीः, ह्रीः, क्रीतः, क्लान्तः, क्लेशः, म्लानम्, स्वमः, स्पर्शः, हर्षः अहः, गहः ॥१२॥ __ इत् श्रीहोलान्तक्लेशम्लानस्वमस्पर्शादर्शहर्षाहेंषु-एषु युक्तस्य विकर्षःस्यात् विकृष्टस्य पूर्ववर्णस्य इकारस्वरता च स्यात् । सिरी । हिरी। किलंतो। किलेसो। मिलाणो । सिविणो । अत्र 'स्व' इत्यस्य विकर्षः कथं न ? तथाभूतप्रयोगादर्शनात्। वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणेन क्रमप्राप्त व्यतिक्रम्यापि 'म' इत्यस्य विकर्षः । वेत्यनुवर्तते । फरिसो, फंसो। दरिसणं, दंसणं । कचिनित्यम्-श्राअरिसो। हरिसो । उक. रिसो । अमरिसो । वरिसो। परिसवरो । क्वचिन्नैव-वासारत्तं । वासस । हस्य क्वचि. नित्यम्-अरिहो। गरिहा । वरिहिणो । क्वचिन्नैव-दसारो। (दशाहः)। 'रेफस्याधी हकारस्य लोपो भवति कुत्रचित् । प्लोषे प्लुष्टे भवेत् मायौ श्लोके विश्लेष इस्तथा ॥ पिलोसो। पिलुट्ठो । सिणाऊ । सिलोओ। 'वा विश्लेषो भवेद् वजे पूर्वस्य स्वर एव १. प्रायोग्रहणान तलोपः। २. संजीवन्यनुसारी पाठ एषः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy