SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। थधमा हः। (७) वर्गेषु युजः पूर्वः । (१४) औत ओत् । (५९) उदूतो मधूकादिषु। (३) ऐत एत् । (२५) नो णः सर्वत्र । (५४) अदातो यथादिषु वा। विप्रकर्षः ॥ ५९ ॥ अधिकारोऽयम् । आपरिच्छेदसमाप्तेर्युक्तस्य विप्रकों भवति ॥ ५९॥ विकर्षः'-इत ऊर्ध्व युक्तस्य वर्णस्य विकर्षः विश्लेषो विधेयः-इत्यधिक्रियते ॥५९॥ 'विकर्षः' यह अधिकार सूत्र है अतः इसके उपरान्त परिच्छेद की समाप्ति तक जो कार्य कहेंगे उसमें वर्ण-विश्लेष अर्थात् संयुक्त वर्णो का विभाग करना होगा ॥ ५९॥ क्लिष्टश्लिष्टरत्नक्रियाशाङ्गेषु तत्स्वरवत्पूर्वस्य ॥ ६०॥ क्लिष्टादिषु युक्तस्य विप्रकर्षो भवति विप्रकृष्टस्य च यः पूर्वो वर्णो निरर्थस्तस्य तत्स्वरता भवति । तेनैव पूर्वेण स्वरेण पूर्वो वर्णः सार्थो भवति-इत्यर्थः। किलिटुं (ष्टकारविप्रकर्षे लकारेण सह पूर्वस्वरतया च किलिजाते, ३-१० ष्ट = ठ, ३-५० ठद्वि०, ३-५१ पूर्व०, = ट, ५-३० बिन्दुः)। सिलिट्ट (२-४३ श् = स्, शे० पू०)। रअणं (विप्रकर्षात् रत-जाते, ३-१ त्लोपः, २-४२ न् = ण, ५-३० बिं०)। किरिआ (२-२ यलोपः, विप्रकर्षादिकं पू०)। सारंगो (२-४३ २ = स्, ४-१७ वि०, ५-१ ओ)॥६० ॥ · क्लिष्टश्लिष्टरत्नक्रियाशाङ्गेषु तत्स्वरवत्पूर्वस्य-एषु युक्तस्य वर्णस्य विकर्षों विधेयः, तस्य युक्तस्य यः स्वरः तद्वत्स्वरो विकर्षे सति पूर्ववर्णस्य भवति । किलिलैं । सिलिटं । अत्र पूर्व प्राप्तत्वात् , क्लिशिल इत्येतयोरेव विकर्षः, न तु ष्टस्य । रअणं । किरिश्रा । सारंगो ॥ ६० ॥ .. क्लिष्ट-क्लिष्ट रत्न-क्रिया-शाङ्ग इन शब्दों में संयुक्त अक्षरों का विभाग अर्थात् पृथक्पृथक् उनको करना और जो स्वर उनमें है वही स्वर विभक्त पूर्व-वर्ण के साथ भी होगा। जैसे-क्लिष्ट में ककार पृथक् हुआ और ल में इकार स्वर है अतः ककार में भी इकारस्वर हुआ। २८ से ष्ट को ठकार। ६ से द्वित्व । ७ से टकार । किलिटुं। ष्ट में विकर्ष क्यों नहीं ? क्रमप्राप्त क्लिम्लि में ही विकर्ष होगा। प्रथम के त्याग में कोई प्रमाण नहीं। एवम् (श्लिष्टम् ) विकर्ष तथा तत्स्वरता होने पर २६ से श को सकार ।ष्ट को ठकारादि पूर्ववत् । सिलिटं। (रत्नम् )तकार-नकार का विकर्ष । र से तकारलोप। २५ से णकार। रअणं । (क्रिया) ४ से यलोप। इकारयुक ककार का विकर्ष । किरिआ। (शाह) २६ से श को स । अकारस्वरयुक्त रेफ का विकर्ष। सारंगो ॥६॥ नोट-नं. (४) अधो मनयाम् । (५) सर्वत्र लवराम् । (२) कगचजतदपयवां प्रायो लोपः। (२६) शपोः सः। (५९) उदूतो मधूकादिषु । (३) उपरि लोपः कगडतदपषसाम् । (२३) खघयधमा हः । (२८)ष्टस्य । (२५) नो णः सर्वत्र। १. संजीवनीस्थः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy