________________
सप्तमः परिच्छेदः ।
आविः क्तकर्मभावेषु वा ॥ २८ ॥ णिच आविरादेशो भवति वा क्तप्रत्यये परतो भावकर्मणोश्च । कराविरं। हसाविरं । पढाविरं (८-१२ कृञ् = कर, णिच् आवि, २-२ तलोपः,५-३० सोबिन्दुः, कारितम्,-एवमग्रेऽपि)।कारि।हासि। पाढि पक्ष-संस्कृतानुसारं कारितमिति सिद्धे, २-२ तलोपः, ५-३० बि०, पढितमत्र २-२४ ठ= ढ, शे० पू०)। भावकर्मणोश्व-कराविजइ । हसाविजइ । पढाविजह (णिच आवि, ७-१ त%इ कृते, ७-२१ यकः स्थाने ज-एवमग्रे)। कारिजइ । हासिजा। पाढिजइ (णिचि = कारितिजाते, ७-२१ यकः-ज, एवमग्रे)। कारितम् । हासितम् । पाठितम् । कार्यते । हास्यते । पाठ्यते ॥ २८॥ ____ आविः कभावकर्मसु वा-कप्रत्यये भावे कर्मणि चार्थे णिचः आविरित्यादेशो वा स्यात् । पक्षे-'नैदावे' इति वक्ष्यमाणेन निषेधात् तौ न स्तः । हस्-धातोणिच, तस्य प्राविरित्यादेशः। हसावित्री, हासिओ। हासितः। कराविओ, कारिओ। कारितः । एवम्-पढाविश्रो, पाढिो । पाठितः । केचित्तु लक्ष्यवशाद् यत्र आविरादेशस्तत्र धातोरादेः श्रात्वमपीच्छन्ति । तेन-हासाविओ, काराविओ, पाढावित्रो-इत्यपि भवन्ति । भावे कर्मणि वा चोराविइ । अनेनैव सूत्रेण आविरादेशः। 'अडादेशा बहुलम्' ७८० इति मध्ये अट् । ट् इत् । चोराविअइ । यत्र 'मध्ये चेति जः, तत्र चोराविनइ । एवम्-चिन्ताविअइ, चिन्ताविजइ । धृधातोः कर्मणि लकारे 'ततिपोरिदेता'वितीकारः। णिच् , तस्य श्राविः । ततः 'अन्ते अरः' इति ऋकारस्य अर् । 'णिच एदादेरात्' इति आदिस्थस्याकारस्य आकारः। 'अडादेशा बहुल'मिति अडागमः । 'यक इत्र-इज्जौ' इति यक्प्रत्ययस्य इन। 'सन्धौ अज्लोपविशेषा.' इतीकारलोपः । धाराविश्रइ, धाराविजइ । पक्षे-चोरिअइ, चोरिजइ । चिन्तिअइ, चिन्तिज्जइ । धारिश्रइ, धारिजइ । स्वप्धातोः भावे-सुप्पाविअइ, सुप्पाविज्जइ । पक्षे-सुप्पिाइ, सुप्पिज्जइ । त्वर त्वरणे । 'आहुरोत्वं णिचः स्थाने स्यादाविर्युगपत् क्वचित्' । इति श्रोत्वम्, 'सन्धौ अज्लोप०' इत्याकारलोपः । तुरोविजं । पक्षे-तुरिअं । लक्ष्यानुसारेण श्रोत्वमवगन्तव्यम् ॥ २८॥ ___ आविः क-इति । तप्रत्यय के परे और भाव अथवा कर्म में णिच्प्रत्यय को भावि आदेश हो। हसाविओ । हसूधातु से णिच, क-प्रत्यय । उक्त सूत्र से आवि भादेश। ककार इत् । 'कगचज' से तकारलोप । 'अत ओत् सोः' इससे धोकार । पर में-हासिओ। वक्ष्यमाण 'नैदावे' इससे एकार। आवादेश का निषेध हो जायगा। हासितः, पाठितः। यहाँ णिच एदादेरात्' इससे आकार। केचितु-इति । कोई-कोई आचार्य लषयानुरोध से जहाँ आवि आदेश होता है वहाँ भी धातु के आदि
१. संजीवनीसमतः पाठः।