SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६६ प्राकृतप्रकाशे- . आसि बहू । (राआ ५-३७ सू० स्प०, बहू ४-१९ सू० स्प०, शे० सुगमम् ) । आसीद्राजा । आसीद्वधूः ॥ २५ ॥ 9 आसिरस्तेः ' -- अस्धातोर्भूतेऽर्थे तिङा सह, सिद्धस्य रूपस्येत्यर्थः, आसि इत्यादेशो निपात्यते । श्रासि रामो । एवं द्विवचनबहुवचनेष्वपि बोध्यम् ॥ २५ ॥ आसिरिति । अस्-धातु को भूतकाल में तिङादिक प्रत्थयों के साथ अर्थात् आसीत् इत्यादि सिद्ध रूप को 'आसि' यह आदेश निपात होता है। आसि रामो । आसीत् रामः । सभी वचनों, सभी पुरुषों में 'आसि' यही होगा । वयम् आस्म । आसि अम्हाणो ॥ २५ ॥ णिच एदादेरत आत् ॥ २६ ॥ चिप्रत्ययस्य एकारादेशो भवति धातोरादेरकारस्य च आत्यं भवति । कारेई, हासेर, पाढेह (८-१२ कृञ् = कर, णिच् = ए, ७-१ ति = इ, शे० स्प०, एवं हासेर - प्रभृतयः ) । कारयति । हासयति । पाठयति ॥ २६ ॥ णिच एदादेरात्' - धातोः परस्य णिच्प्रत्ययस्य एकारः स्यात्, धातोः सम्बन्धी य आदिस्तस्य आकारः । कारेइ । कुर्वन्तं प्रयुङ्क्ते । णिचि णिचः उक्तसूत्रेण एकारः । 'ततिपोरिदेतौ ' इति तपः तप्रत्ययस्य वा इकारः । 'कृञः कुण चेति कृधातोः ऋकारस्य अर | करे इति जाते आदिभूतस्य प्रकारस्य उक्तसूत्रेण आकारः । कारेइ। कारयति, कारयते वेत्यर्थः । एवम् पठ्धातोर्णिच एकारः, आदिभूतस्य प्रकारस्य आकारः, 'ठो ढः' इति ठस्य ढः । पाढेइ । पाठयति, पाठयते वा ॥ २६ ॥ णिच इति । धातु से पर णिच्प्रत्यय को एकार हो और धातु के आदि में विद्यमान स्वर को आकार हो । कृधातु से प्रेरणा अर्थ में णिच् । उक्त सूत्र से णिच् को एकार, 'ततिपो०' इससे तिप् को इकार । 'कृञः कुण च' इससे ऋकार को अर, उक्त सूत्र से आदिस्थ अकार को आकार । कारेइ । कारयति, कारयते । इसी प्रकार पाढेह, पठ्धातु, 'ठोढः' इससे ठ को ढ आदेश । अन्य सब कार्य पूर्ववत् होंगे ॥ २६ ॥ आवे च ।। २७ ।। णिच आवे इत्ययमादेशो भवति चकारात् पूर्वोक्तं च । करावेइ । इसावे । पढावे । कारावेर इत्यादि ( णिच आवे कृते, धातोरादेरकारस्यात्वं वा भवति, उदाहृतपदेषु तादृशकार्यदर्शनात् । शे० स्प० ) ||२७|| आवे वा - धातोः परस्य णिच्प्रत्ययस्य श्रावे इत्यादेशो वा स्यात् । करावे । योगविभागः श्राद्यादेशनिवृत्त्यर्थम् । एवम् - पढावेइ | पक्षे - कारेइ, पाढेइ ॥ २७ ॥ आवे इति । धातु से पर णिच्प्रत्यय को 'आवे' यह आदेश विकल्प से हो । योगविभाग = पृथक् सूत्र करना आद्यादेश की निवृत्ति के लिये है । करावे, पढावेह । साधुत्व पूर्वोक्तानुसार जानना । पच में-कारे, पाढेइ । कारयति, पाठयतीत्यर्थः ॥२७॥ १, २, ३. सजीवनीसंमताः पाठा एते ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy