________________
२३६
प्रावप्रकाशेचिटेति । शौरसेनी-भाषा-नियम के द्वारा साधित 'चिट्ठ' के स्थान में चिड आदेश होता है। पुलिशे चिडदि-(पुरुषस्तिहति) में पुलिले की सिदि पूर्व में कही जा चुकी है। स्था धातु से वर्तमानकालिकप्रत्ययादेश ति करने पर वक्ष्यमाण 'स्थबिट्टः सूत्र से चिट्ट होने पर प्रकृत से चिट्ठ को चिष्ठ, 'अनादावयुजो से तकार को दकार, चिडदि ॥
कृमृङ्गमां क्तस्य डः ॥ १५ ॥ डुकृञ् करणे, मृङ्प्राणत्यांगे, गम्ल गतौ एतेषां क्तप्रत्ययस्य स्थाने डकारो भवति । कडे। मडे। गडे (१-२७ = अ, एत्वं, सोलोपश्च माशेवत् , शे० स्प०)। कृतः । मृतः । गतः ॥ १५॥
कृञ् मृगमा तस्य डः-डुकृञ् करणे, मृत् प्राणत्यागे, गम्ल गतौ-एषां धातूनां परतः कृतस्य प्रत्ययस्य स्थाने डकारो भवति । (कृतः) कडे । (मृतः) मडे । (गतः) = गडे ॥ १५ ॥
कृमिति । कृञ् धातु, मृङ् धातु तथा गम् धातु से विहित प्रत्यय के स्थान पर '' यह आदेश होता है। कृतः-ऋतोऽत्' १-२७ से ऋको अ, प्रकृत से ड, पूर्ववत् प्रथमैकवचन में एत्व, सुलोप, कडे । मृता में कृतः के समान सब कार्य, महे । गतः-उक्क सूत्र से ड, एत्व, सुलोप, गडे ॥ १५॥
क्त्वो दाणिः ॥१६॥ पत्वाप्रत्ययस्य स्थाने दाणि इत्ययमादेशो भवति । शहिदाणि गडे (११-३ स= श, ७-३३ इत्वं, शे० स्प०)। करिदाणि (१२-१५ कृ= कर, इकारः, पू० शे० स्प०)। आअडे (२-२ गलोपः, शे० पू०)। सोढ्वा गतः । कृत्वाऽऽगतः ॥१६॥
क्त्वो दाणिः-धातोविहितस्य क्त्वाप्रत्ययस्य स्थाने दाणि-इत्येष आदेशः स्यात् । शहिदाणि गडे = सोढवा गतः। करिदाणि आभडे = कृत्वा आगतः। षह मर्षणे-इत्यस्मात् क्त्वाप्रत्यये सूत्रेणानेन दाणि प्रादेशः, शहिदाणि । डुकृञ् करणे धातोः विहितस्य क्त्वाप्रत्ययस्य दाणि-इत्यादेशः, करिदाणि ॥ १६ ॥
क्व इति । क्त्वाप्रत्यय के स्थान में मागधी भाषा में दाणि आदेश हो। षट् मर्षणे से क्वाप्रत्यय करने पर 'पसोःशः' से श, 'एच क्त्वा०' -३३ से चकारात् इ, प्रकृत से दाणि आदेश, शहिदाणि =सोवा। गडे-गतः पूर्व सूत्र में स्पष्ट किया गया है। करिदाणि - कृत्वा, कृधातु सेक्त्वाप्रत्यय करने पर+वा,'इमा करः १२-१५ वय. माण से कर, ७-३३ से इ, प्रकृत से दाणि, करिदाणि । धापूर्वक गम् धातु से क. प्रत्यय, मा+ग+त इस स्थिति में 'कगच०२-२ से गलोप, 'कृष-गुरु-गमा कस्यः . --५ से, एच-मुखोपभाबडे।