________________
एकादशः परिच्छेदः। शृगालशब्दस्य शिलाशिआलकाः ॥ १७॥
इति श्रीवररुचिकृतेषु सूत्रेग्वेकादशः परिच्छेदः !
शृगालशब्दस्य स्थाने शिआलादय आदेशा भवन्ति । शिआले आअ. . च्छदि । शिआलके आअच्छदि (आयूर्वक-गमेः २-६ गलोपः, १२। स्प०)। शृगाल आगच्छति ॥ १७॥ इति श्रीभामहविरचिते प्राकृतप्रकाशस्य मनोरमाव्याख्याने.
मागध्याख्य एकादशः परिच्छेदः।'
शृगालशब्दस्य शिलाशिआलकाः-शृगाल-इतिशब्दस्य स्थाने शिवाल. शिबालक इत्यादेशौ भवतः। शृगाल आगच्छति-इत्यत्र शृंगालस्य स्थाने शिवाल-इत्यादेशे, एत्वे सुलोपे च शिपाले-इति । शिबालक-इत्यादेशपक्षेपि एत्वसुलोपयोः कृतयोः शिबालके-इति । आपूर्वस्य गमेः वर्तमाने तिप्रत्यये आ+ गच्छ + ति-इत्यत्र 'कगच०' इत्यादिना गलोपः, 'अनादावयुजोः' इति तस्य दकारे,
आमच्छदि ॥
इति श्रीजगन्नाथशास्त्रिहोशिजकृतायां चन्द्रिकापूरण्यां
मागधः एकादशः परिच्छेदः समाप्तः ।
१. अत एत् सौ पुंसि मागध्याम् ८११।२८७। मागध्या माषायां सौ परे अकारस्य एकारो मवति पुंछिरे । एष मेषः। ऐशे मेशे । एष पुरुषः। एशे पुलिशे। करोमि मदन्त । करेमि मन्ते । मत इति किम् ? णिही। कली। गिली। पुंसीति किम् ? जलम् । [रसोलशौ] र, न । कले स, दंशे । उमयोः । शालशे । पुलिशे। ___ सपोः संयोगे सोऽप्रीष्मे ८।४।२८९ । मागध्यां सकारषकारयोः संयोगे वर्तमानयोः सो भवति, ग्रीष्मशन्दे तु न भवति । ऊर्ध्वलोपाचपवादः। स-पस्खलदि हस्ती। नुहस्पदी। मस्कली । ष-मुस्कदालु । कटं । विस्तुं । शस्पकवले । उस्मा। निस्फलं । धनुस्खण्डं । अग्रीष्म इति किम् ? गिम्हवाशले।
दृष्ठयोः स्टः ८।४।२९० । द्विरुक्तस्य टस्य षकाराकान्तस्य च ठकारस्य मागध्यां सकारा क्रान्तः टकारो भवति । दृ-भस्टालिका । मस्टिणी । छ-शुटु कदं । कोस्टागालं।
स्थर्ययोस्तः ८।४।२९१ । स्थ--हत्येतयोः स्थाने मागध्यां सकाराकान्तस्तो भवति । स्थ. उबस्तिदे । शुस्तिदे । र्थ-अस्तवदी । शस्तवाहे। __ उचयां यः ८०४।२९२ । मागध्या ज-ब-यां स्थाने यो भवति । ज-यणवदे । प-मथ्यं । अय्य किल विद्यारले आगदे । यस्य यत्वविधानम् भादेयों जः ८।१।२४५ । इति बापनार्थम् ।