SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ एकादशः परिच्छेदः। शृगालशब्दस्य शिलाशिआलकाः ॥ १७॥ इति श्रीवररुचिकृतेषु सूत्रेग्वेकादशः परिच्छेदः ! शृगालशब्दस्य स्थाने शिआलादय आदेशा भवन्ति । शिआले आअ. . च्छदि । शिआलके आअच्छदि (आयूर्वक-गमेः २-६ गलोपः, १२। स्प०)। शृगाल आगच्छति ॥ १७॥ इति श्रीभामहविरचिते प्राकृतप्रकाशस्य मनोरमाव्याख्याने. मागध्याख्य एकादशः परिच्छेदः।' शृगालशब्दस्य शिलाशिआलकाः-शृगाल-इतिशब्दस्य स्थाने शिवाल. शिबालक इत्यादेशौ भवतः। शृगाल आगच्छति-इत्यत्र शृंगालस्य स्थाने शिवाल-इत्यादेशे, एत्वे सुलोपे च शिपाले-इति । शिबालक-इत्यादेशपक्षेपि एत्वसुलोपयोः कृतयोः शिबालके-इति । आपूर्वस्य गमेः वर्तमाने तिप्रत्यये आ+ गच्छ + ति-इत्यत्र 'कगच०' इत्यादिना गलोपः, 'अनादावयुजोः' इति तस्य दकारे, आमच्छदि ॥ इति श्रीजगन्नाथशास्त्रिहोशिजकृतायां चन्द्रिकापूरण्यां मागधः एकादशः परिच्छेदः समाप्तः । १. अत एत् सौ पुंसि मागध्याम् ८११।२८७। मागध्या माषायां सौ परे अकारस्य एकारो मवति पुंछिरे । एष मेषः। ऐशे मेशे । एष पुरुषः। एशे पुलिशे। करोमि मदन्त । करेमि मन्ते । मत इति किम् ? णिही। कली। गिली। पुंसीति किम् ? जलम् । [रसोलशौ] र, न । कले स, दंशे । उमयोः । शालशे । पुलिशे। ___ सपोः संयोगे सोऽप्रीष्मे ८।४।२८९ । मागध्यां सकारषकारयोः संयोगे वर्तमानयोः सो भवति, ग्रीष्मशन्दे तु न भवति । ऊर्ध्वलोपाचपवादः। स-पस्खलदि हस्ती। नुहस्पदी। मस्कली । ष-मुस्कदालु । कटं । विस्तुं । शस्पकवले । उस्मा। निस्फलं । धनुस्खण्डं । अग्रीष्म इति किम् ? गिम्हवाशले। दृष्ठयोः स्टः ८।४।२९० । द्विरुक्तस्य टस्य षकाराकान्तस्य च ठकारस्य मागध्यां सकारा क्रान्तः टकारो भवति । दृ-भस्टालिका । मस्टिणी । छ-शुटु कदं । कोस्टागालं। स्थर्ययोस्तः ८।४।२९१ । स्थ--हत्येतयोः स्थाने मागध्यां सकाराकान्तस्तो भवति । स्थ. उबस्तिदे । शुस्तिदे । र्थ-अस्तवदी । शस्तवाहे। __ उचयां यः ८०४।२९२ । मागध्या ज-ब-यां स्थाने यो भवति । ज-यणवदे । प-मथ्यं । अय्य किल विद्यारले आगदे । यस्य यत्वविधानम् भादेयों जः ८।१।२४५ । इति बापनार्थम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy