SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३८ प्राकृतप्रकाशेऋगालेति । शृगालशब्द के स्थान में शिक्षाल, शिबालक-ये दो आदेश मागधी में होते हैं। 'गालः आगच्छति' में शृगाल के स्थान में शिभाल किंवा शिक्षालक आदेश करने पर पूर्ववत् एत्व तथा सुलोप, शिआले, शिआलके ये दो रूप होते हैं। आग. छति में आपूर्वक गम् धातु से वर्तमानकालिक लादेश ति करने पर 'कगचज.' २-६ से गलोप, 'अनादावयुजो' १२-१ से ति को दि, अच्छदि । एवं-शृगाल मागच्छति-यह सिद्ध डुआ ॥ १७ ॥ इति प्राकृतप्रकाशस्य प्रदीपाख्ये हिन्दीसरलव्याख्याने एकादशः परिच्छेदः समाप्तः । ब्रजो अ. ८२९४ । मागध्यां ब्रजेजकारस्य ओ भवति । यापवादः । वति । । छस्य श्चोऽनादौ ८०४।२९५ । मागध्यामनादौ वर्तमानस्य छस्य तालव्यशकाराकान्तश्चो भवति गश्च । पिश्चिले । पुश्चदि । लाक्षणिकल्यापि-आपन्नवत्सलः। अवनवश्वले । तिर्यक्तिरिच्छि । तिरिश्चि । अनादाविति किम् ? छाले । __स्कः प्रेक्षाचक्षोः ८।४।२९७ । मागध्या प्रेक्षेराचक्षेश्च क्षस्य सकाराकान्तः को मवति । जिलामूलीयापवादः । पेस्कदि । आचस्कदि । अवर्णाद्वा सो डाहः । ८।४।२९९ । मागध्यामवर्णात्परस्य सो डित् आह इत्यादेशो वा भवति । हगे न एलिशाह कम्माह काली । पक्षे-हिडिम्बाए घडुक्कय शोके ण उवशमदि । आमो डाह वा ८।४:३०० । मागध्यामवर्णात्परस्य आमोऽनुनासिकान्तो डित् आहादेशो वा भवति । शय्यणाई सुई । पक्षे-नलिन्दाणं। व्यत्ययात्प्राकृतेऽपि-ताई। तुम्हार। अम्हाह। सरिआई। कम्माहं । अहंवयमोईगे ८४३०१ मांगध्यामहक्यमोः स्थाने हगे इत्यादेशो भवति । हगे शकावदालतिस्तणिवाशी.पीवळे । हगे शम्पत्ती। शेषं शौरसेनीवत् । इति हेमः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy