________________
अथ द्वादशः परिच्छेदः
शौरसेनी' ॥१॥ शूरसेनानां भाषा शौरसेनी । सा च लक्ष्यलक्षणाभ्यां स्फुटीक्रियतेइति वेदितव्यम् । अधिकारसूत्रमेतदापरिच्छेदसमाप्तः ॥१॥
शौरसेनी-शूरसेनदेशोद्भवैः पुरुषः परस्परं व्यवह्रियमाणा शूरसेनानां भाषा शौरसेनीति निगद्यते । सा च लक्षणोदाहरणैः स्पष्टतां नीयते-इत्यवगन्तव्यम् । श्रा परिच्छेदसमाप्तेरिदमधिकारसूत्रम् । इदं सूत्रं प्रत्येकस्मिन् सूत्रे स्वाधिकारेण प्रविश्य त्वया क्रियमाणं कार्य शौरसेनीसंज्ञकं स्यादिति बोधयति ॥ १॥ ___ शौरसेनीति । शूरसेन नामक देशवासियों की आपस की बोलचाल की भाषा को शौरसेनी कहते हैं। उस शौरसेनी को लक्षणों तथा उदाहरणों द्वारा स्पष्ट करते हैं। परिच्छेद-समाप्ति तक अधिकार-सूत्र होने के कारण निम्नाङ्कित सूत्रों द्वारा साधित रूप शौरसेनी के कहे जायँगे॥१॥
प्रकृतिः संस्कृतम् ॥ २॥ शौरसेन्यां ये शब्दास्तेषां प्रकृतिः संस्कृतम् ॥२॥
प्रकृतिः संस्कृतम्-शौरसेनीभाषायां वर्तमानानां शब्दानां प्रकृतिः प्रधान मुख्यमवलम्बनं संस्कृतं गीर्वाणानां वाण्येव-इति ज्ञेयम् ॥ २॥ प्रकृतिरिति । शौरसेनीनियमों से सिद्ध शब्दों की मूल प्रकृति संस्कृत ही है ॥२॥
अनादावयुजोस्तथयोर्दधौ ॥३॥ . अनादौ वर्तमानयोरसंयुक्तयोस्तथयोदधौ भवतः। तस्य-मारुदिना मन्तिदो (त= द, शे० संस्कृतवत् , ३-३ रलोपः, ५-१ ओ) थस्य-करेध (१२-१५ कृञ्=कर, ७-३४ एत्वम् ) । तधा (स्प०) । असंयुक्तयोरित्येव । तेन अजउत्त- ले, इत्यादौ न । अनादाविति किम् ? तस्स। मारुतिना मन्त्रितः कुरुथ । तथा । आर्यपुत्र-हला शकुन्तले । तस्य ॥३॥
अनादावयुजोस्तथयोर्दधा-आदाववर्तमानयोरसंयुक्तयोःतकारथकारयोः स्थाने क्रमेण दकारधकारी भवतः । तस्योदाहरणं, 'मारुदिना मन्तिदो'-मारुतिना मन्त्रितः। . १. अस्मिन् परिच्छेदे सर्वत्र वृत्त्यनुपलब्धिवर्तते । तत्र मया यथामति भामहानुसूनां शैली. मवलम्म्य वृत्तिवितन्यते। २. अधिकारोऽयम् । अत्र केचिद् 'अनादावयुजः' अतादौ वर्तमाना वर्णाः सर्वे असंयुक्ताः प्रयोक्तव्याः। कसणो। पणयं । कृष्णः। पण्यम् । इति। . ततः 'तथयोदधौ' इति च छेदेन व्याख्यातवन्तः । का० पा० ।