________________
३१४
प्राकृतप्रकाशेमेहो = मेघः २२७
रुप्पिणी रुक्मिणी ॥१९ मोत्ता-मुक्का १२०
रुवा रोदिति ८४२ मोरो = मयूरः १८
रूसा-हण्यति ८१४६ मोहो = मयूखः १८
रे भो, सम्भाषणादिषु ९।१५ म्मिव = इव ९१६
रोच्छंदिष्यामि ॥६
रोत्तम्वोदितव्यम् ८०५५ म्ह, म्हि, म्हु, म्हो = अस्मि ७७
रोत्तुरोदितुम् ॥५५ पायदे = जायते ११॥४
रोसाइत्तोरोषवान् ४१२५
रमणं = रखम् ३॥६० रभदं रजतम् २१२,७ रक्खसो = राषसः ९६ रच्छा = रथ्या ३१२७ रणं = अरण्यम् १४ रणो, रण्णा-राज्ञः, राज्ञा ५।३८, ४२ रत्तं = रकम् ८६२ . रत्ती-रात्रिः ३१५८ रमणिज्जं, रमणिरमणीयम् ॥१७ रमिज्जइ, रम्मा = रम्यते ८.५८ रसी, रस्सी = रश्मिः ३२, ५८ रामउलं, राउलं = राजकुलम् ॥१ राआ = राजा ५।३६, ४४ राइणो, रण्णो = राशः ५।३८, ४२ राई = रात्रिः ३१५८ राचिना = राज्ञा १०१२ रासहोरासमः ॥२७ राहा=राधा २७ रिच्छोक्षः ॥३०, ३१३० . रिणं =ऋणम् ११३० रितो ऋद्धः ॥३० सक्खो = वृतः ॥३२, ३॥३॥ रुण्णं = रुदितम् ॥६२ कहो, रुद्रोहदः ३४ रूपह, भइ-हणदि ८१४९ रुप्पं हक्मम् ३३४९
लग्गइ-लगति ८५२ लच्छी लचमी ३३० लट्ठी-यष्टिः २१३२ लस्कशे-राक्षस: 10 लहुई लध्वी ३३६५ लाआराजा ११० लिच्छा लिप्सा ३४० लिजाइ-लिझते ८०५९ लुणइ-लुनाति ८५६ लुब्बइ, लुणिज्जा लूयते ८५७ लुओ लुब्धकः ३३ लुभ-मार्टि ६५ लोणं = लवणम् १७ लोओ लुब्धकः १२०, ३३३ वाह-शनोति ८७० वअणं-वचनम् २१२, ४२ वसं वयम् १२१२५ वइदेशो वैदेशः १३९ वहदेहो वैदेहः ॥३६ वहरं वैरम् ॥३६ वइसंपाषणो वैशम्पायनः १३६ पइसाहो-वैशाखः १३६ वहसिलो = वैशिकः ३६ वकलं-वक्कलम् ३३ बग्गी वाग्मी ३३