SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३२ प्राकृतप्रकाशे जो यः --जकारस्य स्थाने यकारो भवति । ( जायते ) यायदे ॥ ४ ॥ ज इति । शौरसेनीसिद्ध शब्द में वर्तमान जकार के स्थान पर यकार आदेश होता है। आयते - यहाँ शब्द के आदि में वर्तमान ज को इससे य हुआ, 'कगच० १ २.२ में प्रायोग्रहण से 'य' का लोप नहीं, 'अनादावयुजो• ' १२.३ से त को द, यायदे ॥ ४ ॥ चवर्गस्य स्पष्टता तथोच्चारणः ॥ ५ ॥ वर्गों यथास्पष्टस्तथोच्चारणो भवति । पलिचर (रसोर्लशौ ८ ४|२८० हेम० सू० र्= २-२ यलोपः, एत्वं पूर्ववत् ) । गहिदच्छले (२२७ ऋ=अ, १२-३ त = द, शे० पू० ) । वियले (११-४ जन्य, शे० पू० ) । झिले (पत्वं पूर्ववत्, शे० ३-५१ सू० स्प० ) । परिचयः । गृहीतच्छलः । विजलः । निर्झरः ॥ ५ ॥ चवर्गस्य स्पष्टता तथोश्चारण : - चवर्गस्य यथा स्पष्टमुच्चारणं स्यात्तथा तस्योश्चारणं कर्तव्यम् । ( परिचयः ) पलिचए । ( गृहीतच्छलः ) - गहिदच्छले । (क्जिलः)= वियले । ( निर्झरः ) = णिज्झले ॥ ५ ॥ बर्गेति । चवर्ग की स्पष्टता झलकानेवाला उच्चारण इस भाषा में करना चाहिए। (परिचयः ) 'रसोर्लशौ' हेमसूत्र से ल, 'कगच०' २-२ से यलोप, 'अत इ०' ११-१० से एत्व, पलिचए । (गृहीतच्छलः ) 'ऋतोऽत्' १-२० से ॠ को अ, 'अनादावयु० १२-३ से त को द, हस्व, पूर्ववत् एव, गहिदच्छले । (विजलः ) 'जो यः' ११४ से ज को य, पूर्ववत् एव, वियले । (निर्झरः ) 'सर्वत्र ल०' ३-३ से रलोप, 'शेषादे० ' ३. ५० शद्विस्व, 'वर्गेषु युजः' ३ ५१ से झ को ज, 'रसोर्कशौ' हेमसूत्र से र कोल, पूर्ववत् एत्व, 'नो णः सर्वत्र' २-४२ से नि के न को णत्व, णिज्झले ॥ ५ ॥ हृदयस्य हडकः ॥ ६॥ हृदयस्य स्थाने हडको भवति । हडक्के आलले मम ( स्पष्ट० ) । हृदये आदरो मम ॥ ६ ॥ हृदयस्य हडक्कः -- मागध्यां हृदयशब्दस्य स्थाने हक्क - इत्यादेशो भवति । हृदये आदरो मम = हडक्के आलले मम ॥ ६ ॥ हृदवेति । हृदय - शब्द के स्थान में हडक आदेश होता है । (हृदये) इससे हडक आदेश, 'डेरेम्मी' ५-९ से ए, हडके । ( आदरः ) 'अंत इदेतो." ११-१० से एत्व, 'रसोलंशी' से लत्व, आलले । मम तत्सम शब्द । एवं 'हटके आले. ' इति ॥ ६ ॥ र्यर्जयोः ॥ ७ ॥ र्यकारर्जकारयोः स्थाने य्वो भवति । कय्ये ( संयोगे हस्वः, ११-१० पत्वम्) । दुय्यणे (२-४२ न=ण, पूर्ववत् एत्वम्) । कार्य्यम् । दुर्जनः॥७॥ १. कचिद् ज इति पाठस्तन्मते-कज्ज, दुब्जनो -छति ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy