________________
एकादशः परिच्छेदः ।
२३३
र्यर्जयोर्य्यः -- रकारयुक्तयोर्यकारजकारयोः र्य-र्ज इति वर्णयोः स्थाने व्य इत्यादेशः स्यात् । ( कार्यम् ) र्यस्य य्यकारादेशे, 'सन्धावचा' ४ - १ मन्तर्गतैन 'संयोगे हस्वः' इति सूत्रेण ह्रस्वे, कय्य इति जाते पूर्ववद् एत्वे, कथ्ये । एवमेव दुष्यणे (दुर्जनः ) ॥७॥ येति । र्य और जं के स्थान में य्य आदेश हो । ( कार्यम् ) प्रकृत से यं के स्थान कथ्ये ! में य्य, 'सन्धावचां०' ४-१ के अन्तर्गत संयोग पर रहते ह्रस्व, पूर्ववत् एत्व, (दुर्जनः ) प्रकृत से र्ज को य्य, 'नो णः०' २-४२ से णत्व, पूर्ववत् एत्व, दुय्यमे ॥ ७ ॥
1
क्षस्य स्कः ॥ ८ ॥
क्षस्य स्थाने स्ककारो भवति । लस्करो । दस्के ( पलिचए - वत् र = ल, ११-३ स=श, एत्वं माशेवत् । एवं दस्के ) । राक्षसः । दक्षः ॥ ८ ॥
क्षस्य स्कः--क्ष- इत्यक्षरस्य स्थाने रुक- इत्यादेशः स्यात् । ( राक्षसः ) = लस्कशे । ( दक्षः) = दस्के । उभयत्र क्षस्य स्थाने स्कादेशः । एत्वम् ॥ ८ ॥
क्षस्येति । मागधी मेंच के स्थान पर स्क-आदेश हो । (राक्षसः) इससे च को स्क, 'वसोः शः' ११-३ से स को श, पूर्ववत् एत्व, 'रसोर्लसौ' से ल, 'सन्धा० ४-१ से संयोग पर रहते ह्रस्व, एत्व, लस्कशे । ( दक्ष ) प्रकृत से को स्क, पूर्ववत् एव, दस्के ॥ ८ ॥ अस्मदः सौ हके - हगे - अहके ॥ ९ ॥
अस्मदः स्थाने सौ परतो हके, हगे, अहके इत्येत आदेशा भवन्ति । इके, हगे, अहके भणामि । ( स्प० ) अहं भणामि ॥ ९ ॥
अस्मदः सौ हके - हगे - अहके - सौ परतः श्रस्मदः स्थाने हके, हगे, अहके इति त्रय आदेशा भवन्ति । आशयः – अहम् - इत्यस्य पूर्वोकानि त्रीणि रूपाणि भवन्तीति । ( श्रहं भणामि ) अहम् - इत्यत्र हके, हगे, ग्रहके भणामि ॥ ९ ॥
अस्मद इति । अस्मद्शब्द को प्रथमैकवचन सुविभक्ति में हके, हगे, अहके ये तीन रूप होते हैं । हके, हगे, अह के - (अहं), भणामि-तत्समक्रिया । भधातु से इद्भिपोर्मिः' ७-३ सेमि, 'अत आ मिपि वा' ७-३० से आत्व ॥ ९ ॥
अत इदेतौ लुक् च ॥ १०॥
सावित्यनुवर्तते । अकारान्ताच्छन्दात्सौ परत इकारैकारी भवतः, पक्षे लोपश्च । एशि ( एतत्सूत्रेण इकारेकारौ । पझे लुप्यते, ११-३)। खाया (राजा इत्यत्र रसोर्लशौ इति हेम० व्याकरणानुसारं रस, शे० ५-३६ सू० रुप० ) । पशे (एशिवत् शकारः, शे० स्प०) । पुलिशे (लाभावत् लकारः, शे० पू० ) । एष राजा । एष पुरुषः ॥ १० ॥
अका
अत इदेतौ लुक् च - 'अस्मदः सौ० ' इत्यतः सौ - इत्यस्यानुवृत्तिः । रान्तात् शब्दात् सौ परतः इदेतौ भवतः, तत्पक्षे लोपश्च भवति । (एष राजा) = एशि लाया । ( एष पुरुषः ) = एशे पुलिशे । इत्वपक्षे- एशि- इति, एत्वपक्षे - एशे- इति । यत्रापि सोपः ॥ १० ॥