SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३४ प्राकृतप्रकाशे__ अत इति। इस सूत्र में पूर्व सूत्र से 'सौ' की अनुवृत्ति करते हैं तब अर्थ होता है कि अकारान्त शब्द को 'सु' पर रहते इ, ए होते हैं तभी सुका लोप भी होता है। (एषः) 'तदेतदोः सः० ६-२२ से तकार को सकार, 'अन्त्यस्य हल:' ४-६ से दलोप, 'एतदः सावोत्वं वा' ६-१९ से प्राप्त ओत्व को बाध कर मागधी में प्रकृत सूत्र से इत्व तथा सुलोप, एशि । एत्वपक्ष में-एशे। उभयत्र 'षसोशः १४-३ से शकार । (राजा) 'रसोलशी' हेमसूत्र से र को ल, 'राज्ञश्च' ५-३६ से आ, 'कगचज०' २-२ से जलोप, लामा । (पुरुषः) रसोः' इससे ल, 'षसोशः' ११-३ से शकार, 'इत्पुरुषे रो" १-३३ से उकार को इकार, पूर्ववत् एत्व, पुलिशे ॥१०॥ तान्तादुश्च ॥ ११ ॥ तप्रत्ययान्ताच्छब्दात्सौ परतः उकारश्च भवति, चकाराद् इदेतो लुक् च । हशिदु, हशिदि, हशिदे, हशिद । (शकारः पूर्ववत्, शे० स्प० पू०)। हसितः ॥ ११ ॥ कान्तादुश्चतप्रत्ययान्तात् शब्दात् सौ परतः उकारो भवति, चकारादिदेती लुक् च । ( हसितः ) उकारे-शत्वे लुकि चहशिदु । इत्त्वे-हशिदि । एत्वे-हशिदे इति त्रीणि रूपाणि ॥११॥ तान्तादिति । क्त-प्रत्यय है अन्त में जिसके ऐसे शब्द को सुपर रहते उकार होता है। सूत्र में चग्रहण से इकार और एकार भी होते हैं और सु का लोप भी। हस् धातु से क्तप्रत्यय करने पर सिद्ध क्तप्रत्ययान्त हसित-शब्द है, उसे सु पर रहते कपस्ययवाले अकार को उकार, इकार, एकार तथा लोप करने पर 'षसोः ११.३ से स को श किया, तब हशिदु, हशिदि, हशिदे ये तीन रूप हुए ॥११॥ ङसो हो वा दीर्घत्वं च ॥ १२ ॥ ङसः षष्ठ्येकवचनस्य स्थाने हकारादेशो वा भवति तत्संयोगे च दीर्घत्वम् । पुलिशाह (पुलिशव रल, शकारश्च, शे० स्प०)। धणे (२-४२न् = ण, एत्वं माशेवत्)। पक्षे-पुलिशश्श धणे (५-८ उस्: स्स, ११-३ स्म = श्श, शे० पू०)। पुरुषस्य धनम् ॥ १२॥ उसो हो वा दीपत्वं च षष्ठीविभक्तरेकवचनस्य सः स्थाने हकारो विकल्पेन भवति, तत्संयोगे च दीर्घत्वमपि भवति । (पुरुषस्य ) पुरुष+स् इति स्थितौ प्रकृतसूत्रेण वैकल्पिके हंकारे, तत्संयोगे दीर्धे च कृते पुरुषाह इति जाते, हेमसूत्रेण 'रसोर्लशा'वित्यनेन लकारे, 'इत्पुरुषे रोः' १-२३ इत्यनेन रोरुकारस्य इत्वे, 'षसोःशः' इति शत्वे पुलिशाह-इति सिद्धम् । पक्षान्तरे-स्सो सः' ५.८ इति सूत्रेण सः स्सकारादेशे, पूर्ववत् इत्वे, लत्वे, शकारे च कृते पुलिशश्श इति रूपं सिद्धयति । धनम्-णत्वे, एत्वे च धणे-इति । पुलिशाह, पुलिश्श वा घणे = पुरुषस्य धनम् ॥ १२॥
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy