SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४२ प्राकृतप्रकाशे २५. क्त्व इ ॥४॥ क्त्वा इत्यस्य इअ आदेशः । भणिअ । भविअ (स्पष्टम्) । भणित्वा । भूत्वा ॥९॥ क्त्व इअः क्त्वाप्रत्ययस्य स्थाने शौरसेन्याम् इत्र इत्यादेशः स्यात् । भणित्वाभण् धातोः क्त्वाप्रत्यये, भण + क्त्वा इत्यत्र सूत्रेणानेन क्त्वाप्रत्ययस्य स्थाने इन इत्यादेशे, भणिअ । भूत्वा भवित्र ॥९॥ ___ क्त्व इति । शौरसेनी में क्वाप्रत्यय के स्थान में इअ-ऐसा आदेश होता है । भण से क्त्वा-प्रत्यय करने पर उक्त सूत्र से इअ आदेश करने पर भणिअ = भणित्वा बनता है। भू+क्त्वा-यहाँ प्रकृत सूत्र से क्त्वा को इअ करने पर भू+इअ इस दशा में गुण, अवादेश, भविअ ॥९॥ कृगमोर्दुः ॥१०॥ - आभ्यां परस्य क्त्वाप्रत्ययस्य दुअ इत्यादेशः। कदुअ = कृत्वा । गदुअ = गत्वा (स्प०)॥१०॥ कृगमोदुअः-पूर्वसूत्रस्यांशिकोऽपवादः | कृ-गम्-धातुभ्यां परस्य क्त्वाप्रत्ययस्य स्थाने दुध इत्यादेशः स्यात् । कृत्वा-कृ+क्त्वा-इत्यत्र 'ऋतोऽत्' १-२७ इत्यनेन अत्वे, क्त्वाप्रत्ययस्य दुअ श्रादेशे, कदुश्र। एवमेव-गत्वा-गदुध ॥ १० ॥ कृगमोरिति । कृ और गम् धातु से पर रवाप्रत्यय को दुभ आदेश हो। पूर्वसूत्र से सर्वत्र क्त्वा को इस प्राप्त था, इसने कृ-गम् धातुओं में विशेष दुअ-आदेश के विधान द्वारा आंशिक बाध दिखलाया है। कृत्वा-कृ धातु से क्त्वाप्रत्यय होने पर इससे दुआ आदेश हुआ और 'ऋतोऽत्' से कृ के को अकार, कदुअ । गम् धातु से करवा करने पर शौरसेनी की प्रकृति संस्कृत होने से कित्वात् धात्ववयव म का लोप, क्त्वा को प्रकृत सूत्र से दुअ, गदु ॥ १०॥ णिजश्शसोर्वा क्लीबे स्वरदीर्घश्च ॥ ११ ॥ नपुंसके वा जश्शसोर्णिर्भवति, पूर्वस्य स्वरस्य दीर्घश्च । वणाणि, धणाणि = वनानि, धनानि (२-४२न् = ण, शे० स्प०)॥११॥ णिजश्शसोर्वा क्लीबे स्वरदीर्घश्च-नपुंसके प्रातिपदिकात् परयोर्जस्-शस्प्रत्यययोः स्थाने णिः = णि इत्यादेशो भवति, तदैव पूर्वस्य स्वरस्य दीर्घश्च भवति । वनानि-चनशब्दात् जसि शसि वा पूर्वोक्तसूत्रेण णित्वे दीर्घ च, 'नो ण' इति वनशब्दघटकीभूतस्य नकारस्य च णत्वे, वणाणि । एवमेव धनानि- इत्यस्य धणाणि ॥ ११॥ १. सिद्धहेमस्तु-क्त्व इयदूणौ ८।४।२८१ । भवतः । भविय । भोदूण । हविय । होदूण । पठिय । पठिदूण । रमिय । रन्दूण । पक्षे-मोत्ता। होता । पठित्ता। रन्ता-इति । ता अहं बम्हणो भविअ दाणिं भवन्तं सीसेण पडिअ विष्णेमि । तदहं ब्राह्मणो भूत्वेदानी भवन्तं शीर्षण पतित्वा विशापयामि । २. कृामोर्डडुअ ८।४।२७२ । कडुअ । गडुम । पशे-करिय, करिदूण । गच्छिय, गच्छिदूण।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy