SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ द्वादशः परिच्छेदः । २४१ इ गृध्रसमेषु - गृध्रसदृशेषु ऋकारयुक्तेषु शब्देषु ऋकारस्य इकारो भवति । गृध्रः -इकारे, रोपे, द्वित्वे च गिद्धो ॥ ६ ॥ इ-इति । गृध्रशब्द के समान शब्दों में कार को इकार होता है । गृधः - प्रकृत से गकारोत्तरवर्ती कार को इकार, 'सर्वत्र' ३-३ से रलोप, 'शेषादेश०' ३-५० से द्वित्व, 'वर्गेषु युज:०' ३-५१ से ध को द, 'अत ओत् ० ५-१ से ओ, गिद्धो ॥ ६ ॥ ब्रह्मण्यविज्ञयज्ञकन्यकानां ण्यज्ञन्यानां जो वा ॥ ७ ॥ एतेषां व्यइन्यानां ओ वा भवति । पैशाच्यां तु नित्यमिति विशेषः । बम्हओ ( ३-३ रलोपः, ३-८ हास्य विपर्ययः, ५-१ ओ ) विओ, जओ, कञ्जा ( एते १० - ९, १० - १० सूत्रयोः स्प० ) । पक्षे-बम्हण्णो, विण्णो, जण्णो, कण्णा (३-४४ सू० द्रष्टव्यम् ) ॥ ७ ॥ ब्रह्मण्यविज्ञयज्ञकन्यकानां न्यज्ञन्यानां खोवा - एतेषां शब्दानां मध्ये वर्तमानानां ष्य-झ-न्य वर्णानां स्थाने ओ = नकारसहितो जकारो वा स्यात् । पैशाच्यां नित्यम्, इह तु विकल्पेनेति विशेषः । ब्रह्मण्यम् - बम्हो । विज्ञः - विजो । यज्ञः - जञ्जो । कन्या- कजा | पक्षान्तरेतु क्रमशः - म्हण्णो, विष्णो, जण्णो, कण्णा-इति ॥ ७ ॥ ब्रह्मण्येति । ब्रह्मण्य, विज्ञ, यश, कन्या - शब्दों में अन्तिम ण्य, श, न्य वर्णों के स्थान पर अ यह आदेश विकल्प से होता है। पैशाची में नित्य और शौरसेनी में विकल्प से यही विशेषता है। ब्रह्मण्यम्- 'सर्वत्र रु०' ३-३ से रलोप, 'इझोषु' ३-८ से प्रथम मकार अनन्तर हकार (ऊर्ध्वस्थिति ), प्राकृतत्वात् लिङ्गान्तर पुंस्स्व, 'अत ओत्' ५-१ से ओकार, बम्हओ । विशः प्रकृत सूत्र से अ, 'अतः' ५-१ से भो, विओो । यशः - 'आदे. यो जः' २-३१ से य को ज, प्रकृत से श को अ, पूर्ववत् ओस्व, अओ। कन्या - इससे अ, कआ । वैकल्पिक आदेश होने से पचान्तर में तो नज्ञ०' ३-४४ से ण, 'शेषादेश०' ३-५० से आदेशभूत ण को द्वित्व, ओश्व पूर्ववद, बम्हण्णो । १-४४ से ण, पूर्ववत् द्विस्व ओव, विष्णो । 'आदे० ' २-२१ से ज, पूर्ववत् णत्व, द्वित्व, ओव, जण्णो । 'अधो मनयाम्' ३-२ से बलोप, 'नो णः सर्वत्र' २-४२ से णत्व, 'शेषा०' ३५० हित्व, कण्णा ॥ सर्वज्ञेतिज्ञयोर्णः ॥ ८ ॥ पतयोः संयुक्तस्यान्त्ययोर्णो भवति । सव्वण्णो (३-२ रलोपः, ३५० वणयो०ि, ५-१ ओ) । इङ्गिभण्णो (२-२ तलोपः, शे० पूर्व० ) ॥८॥ सर्वज्ञेङ्गितशयोर्णः - सर्वज्ञेतिशब्दयोरन्त्यस्य शस्य ण इत्यादेशः स्यात् । सव्वण्णो-सर्वज्ञः । इतिचण्णो इतिज्ञः । श्रनेनोभयत्र इस्य णादेशात् सिद्धिः ॥ ८ ॥ ' सर्वशेति । सर्वज्ञ और इलिश शब्दों में वर्तमान श-वर्ण के स्थान मेंण आदेश हो । सर्वशः - 'सर्वत्र लवराम्' ३-१ से रलोप, 'शेषादेश' ३-६० से वद्विस्व, प्रकृत से ज्ञ कोण, पुन: 'शेषादेश' से णद्वित्व, 'अत ओद' ५-१ से ओम्ब, सब्वण्णो । इङ्गितज्ञः'कगचत०' २-२ से तलोप, पूर्ववत् णत्व, हिस्य, ओत्य, इङ्गिभष्णो ॥ ८ ॥ A
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy