________________
चतुर्थः परिच्छेदः ।
शीलो भ्रमिरो' । हसनशीलो हसिरो ( ५-१ ओ, स्पष्टप्राये ) ॥ तृनं इर शीले- तच्छीलादिष्वर्थेषु तृन्-प्रत्ययस्य इर इति स्यात् । जंपिरं । विचिरं ॥ २४ ॥
तच्छील, तद्धर्म, तत्साधुकारी अर्थ में तृनुप्रत्यय को हर आदेश हो । ( घूर्णितृ ) घूर्णितुं शीलमस्य । तृनुप्रत्यय को हर आदेश । 'घूर्णो घोलघुम्मौ' ( ७+५ ) से घोल आदेश । घोलिरं । जल्पितुं शीलमस्य जंपिरं । वेपितुं शीलमस्य विविरं । १८ से पकार को चकार ॥ २४ ॥
६७
२४ ॥
घोलिरं ।
नोट - नं० (४) अधो मनयाम् (६) शेषादेशयोद्विश्वमनादौ । (५) सर्वत्र लवराम् । (२५) नो णः सर्वत्र । (२) कगचजतदपयवां प्रायो लोपः । (२६) शषोः सः । ( २८ ) ट्रस्य ठः । (७) वर्गेषु युजः पूर्वः । (९) ऋतोऽत् ( १ ) उत ओतुण्डसमेषु । (३) उपरि लोपः कगडतदपषसाम् । (१८) पो वः ।
आविल्लोल्लालवन्तेन्ता मतुपः ॥
२५ ॥
आलु, इल्ल, उल्लु, आल, वन्त, इन्त, इत्येत आदेशा मतुपः स्थाने भवन्ति । आलुस्तावत् - ईसालू ( ३-३ रलोपः, २-४३ =स्, आलुकृते, ५- १८ दीर्घः ) । णिद्दालू ( २-४२ बू = ण्, ३-३ र्लोपः, ३-५० दुद्वि०, शे० पू० ) । इल्लः - विआरिल्लो ( २-२ अलोपः, इल्ले कृते, ५-१ ओ ) । मालाइलो ( ५-१ ओ, शे० स्प० ) । उल्लः - विआरुल्लो ( २-२ कलोपः, शे० स्प० ) । आलः - धणालो ( २-४२ न् = णू, ५-१ ओ ) । सद्दालो ( ३-३ व्लोपः, ३-५० दुद्वि०, ५-१ ओ ) । वन्तः - धणवन्तो ( स्प० ) । जोवणवन्तो ( २-३१ य् = ज्, प्राय इति बलेपो न, २-४२ न्= ण्, ५- १ ओ ) । इन्तः " - रोसाइन्तो ( २-४३ = स्, ५-१ ओ ) । पाणाइन्तो ( ३-३ लोपः, शे० पू० ) । यथादर्शनमेते प्रयोक्तव्याः, न सर्वे सर्वत्र । इर्ष्यावत्, निद्रावत्, विकारवत्, मालावत्, धनवत्, शब्दवत्, यौवनवत्, रोषवत्, प्राणवत्,
1
'क्वचिदा मतुपोऽन्त्यस्य मन्तो वा दृश्यते क्वचित् ।'
हणुमा, हणुमन्तो (२-४३ न्= णू, मतुपोऽन्त्यस्यात्वपक्षे, मन्तादेश:, ५-१ ओ ) ।
'इल्लोल्लावपरे प्रायः शैषिकेषु प्रयुञ्जते' ।
पौरस्त्यं पुरोभवं, पुरिलं ( पुरस्-अत्र ४-५ सलोपे च शैषिक इल्लप्रत्यये, ४-१ अलोपे, ५ - ३० बि० ) | आत्मीयम् = अप्पुलं (३-४८ त्म् = प् ३-५० पद्वि०, ४-६ नलोपः, ४-१ अलोपः, उल्लप्रत्ययः, ५-३० बिं० ) ।
१. कचिद् भमिरो पा० । २. संजीवनीसंमतः पाठः । ३. का० पा० विभारइल्लः । ४. का० पा० अलः । ५. का० पा० इतः । ६. का० पा० रोसः । ७. एषु सर्वत्र कोपादिकम विशेषकार्य ४ - १ सूत्रेण बोध्यम् ।
प्रा. कृ.-७