________________
१८
प्राकृतप्रकाशे'परिमाणे किमादिभ्यो भवन्ति केहहादयः।' केद्दह, केत्ति। जेद्दह, जेत्ति। तेहं, तेत्तिअं। एदहं, पत्ति। (किमः केद्दह, केत्तिा । यदो जेद्दह, जेत्ति । तदः तेहह, तेत्तिअ । एतद एद्दह, एत्तिअ-इत्यादेशाः भवन्तीत्यर्थः, ५-३० बिन्दुः सर्वत्र )।
..'कृत्वसो हुत्तमित्यन्ये देशीशब्दः स इष्यते ।
सअहुत्तं (२-४३ श = स, २-२ तलोपे, कृत्वसो हुत्तादेशे, ५-३० वि०)। सहस्सहुत्तं ( ३-३ रलोपः, ३-५० द्वि०, शे० पू०)।
___ 'जातौ वा स्वार्थिकः कः'।' [जातौ स्वार्थे ककारः प्रयोक्तव्यः]। ( पद्मं = पदुमअं, पक्षे-पदुमम् ) ॥ २५ ॥
आल्विल्लोल्लालवन्तेन्ता मतुपः-तदस्यास्त्यस्मिन्नर्थे विहितानां मतुबादीनां प्रत्ययानां स्थाने यथादर्शनम्-श्रालु, इल्ल, उल्ल, पाल, वन्त, इन्त इत्येते श्रादेशा भवन्ति । ईसालू । णेहालू । गहिल्लो । सणेहिल्लो । विप्रारुल्लं । विहारुल्लं । वणालं । चोरालं । जसवन्तो।धणवन्तो । घरइन्तो । पुत्तइन्ता । 'अर्थे तस्येदमित्यस्मिन्नुल्ल, इल्लस्तु तद्भवे' । अप्पुल्लं । गामेल्लिया। पुरिल्लं । 'भवेतां मतुपोऽन्त्यस्य न्त श्राकारस्तथा क्वचित् । हनुम तो, हनुमा । 'संख्यायाः कृत्वसो हुत्तं आभिमुख्येऽपि दृश्यते' । पञ्चहुत्तं। छहुत्तं । सत्तं । पित्तं । घरहुत्तं । 'इष्टौ किंयत्तदेतेभ्यः परिमाणे तिम-दहौं । केत्तिश्र, केहहं । जेत्ति, जेद्दहं । तेत्तिश्र, तेदहं । एत्तिअं, एदहं ॥ २५ ॥ ___ अस्य, अस्ति, अस्मिन् अर्थों में विहित मतुबादिक प्रत्ययों को प्रयोगानुकूल जैसा प्रयोग कविसंप्रदाय में मिले, तदनुकूल, आलु-इल-उल-आल-चन्त-इन्त आदेश होते हैं । क्रम से उदाहरण । भालु-(ईर्ष्यावान् ) ईर्ष्या अस्य अस्ति, इस अर्थ में आलु. प्रत्यय । २६ से ष को स। ४ से य का, ५ से रेफ का लोप सर्वत्र ३५ से अकार भाकार का लोप जानना। ईसालू । 'ईष्यालु' इस संस्कृत शब्द से भी ईसालू हो सकता है। (स्नेहवान् )३ से सकारलोप। २५ से न कोण। हालू । इत्र-(ग्रहवान्) इन आदेश । ५ से रेफलोप । गहिलो । (स्नेहवान् ) इल्ल आदेश । 'स्नेहे वा' (३+६२) से 'ब' का विप्रकर्ष, अकार-स्वर। पूर्ववत् नकार को णकार । हकाराकार का लोप। सोहिल्लो । उल्ल-(विकारवत्) उब आदेश । २ से ककार का लोप । विभारुवं । (विहारवत्-विहारिन् ) उस आदेश । विहारुल्लं । आल-(वनवान् ) २५ से न को ण । वणालो। (चौरवत्) १४ से औकार को ओकार । चोरालं। वन्त-(यशस्वी) २४ सेयको जकार । २६ से श को स। ६० से सकारलोप। जसवन्तो। (धनी-धनवान्) धणवन्तो। इन्त-(गृही-गृहवान् ) 'गृहस्य घरोऽपतौ' (४+३५) से गृह को घर
१. केचित् सूत्ररूपेण पठन्ति । २. क. पु० न दृश्यते [ ] कोष्ठकान्तर्गतः पाठः। ३. () कोष्ठकान्तर्गतः पाठः प्रायस्त्रुटित एव । ४. अतोडेत्तुलः ८।४। ४३५ । अपभ्रंशे इदंकिंयन्तदेतद्भयः परस्य अतोः प्रत्ययस्य डेत्तुल इत्यादेशो भवति । एत्तुलो, केतुलो, जेत्तुलो, तेत्तुलो, एतत्तुलो । इति हेमः ।