SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः। आदेश । घरहन्तो।(पुत्रवती)५ से रेफलोप। ६ से द्विस्व । पुत्तइन्ता। 'तस्येदम्' इस अर्थ में उब और तदुत्पत्र इस अर्थ में इस होते हैं। (आत्मीयम् ) 'आत्मनि पर' से स्म को पकार । ६ से पकारद्विस्व । ५८ से आ को अकार । ६० से न का लोप। पूर्ववत् ३५ से अकारलोप। अप्पुवं । (ग्रामीणाः) तद्भव अर्थ में इब आदेश । पूर्ववत् रेफलोप। गाम-इल होने पर ३५ से अ-इ को एकार । एकवचन में गामेलो। कप्रत्यय में ३५ से लकाराकार को इकार। गामेल्लिओ। बहुवचन में गामेलिआ। पुरो भवम्-(पौरस्त्यम्) पुरस् से इल्ल। पूर्ववत् ६० से सलोप। पुरिल्लं । कहीं पर मतुप-प्रत्यय के अन्त को न्त आदेश तथा कहीं आकार हो। (हनुमान्)त् को न्त आदेश । हनुमन्तो। एवम् (बलवान् ) बलवन्तो। जहाँ आकार होगा वहाँ हनुमाः। संख्यावाचक शब्द से पर कृत्वस्प्रत्यय को और आभिमुख्य अर्थ में हुतं आदेश हो । (पञ्चकृस्वः) पंचहुत्तं । (षट्कृत्वः) 'षट्शावक०' (२+३७) से छ आदेश । छहुत्तं । (शतकृत्वः) सअहुत्तं । (प्रियाभिमुखम् ) पिअहुत्तं । (गृहाभिमुखम्) घरहुत्तं । अभिमत अर्थ में किम् -यद्-तद्-एतद् शब्दों से परिमाण अर्थ में विद्यमान प्रत्यय को तिअ यह आदेश हो। कियत् परिमाणमस्य (कियत्) किम् को कादेश । ३१ से एकार । केत्तिअं, केदह । (यावत्) सर्वत्र ६० से अन्त्य द का लोप । ३. से एकार । २४ से यकार को जकार । जेत्तिअं, जेदह। (तावत्) तेत्तिसं, तेदहं । (एतावत्) एत्ति, एइहं । 'तत्थयो' (५+७५) से तकारलोप ॥२५॥ नोट-नं. (२६) शषोः सः। (४) अधो मनयाम् । (५) सर्वत्र लवराम् । (३५) सन्धी अजलोपविशेषा बहुलम् । (३) उपरि लोपः कगडतदपषसाम् । (२५) नो णः सर्वत्र । (२) कगचजतदपयवां प्रायो लोपः। (४) औत ओत् । (२४) आदेयों जः। (६०) अन्त्यस्य हलः। (६) शेषादेशयोद्धित्वमनादी। (५४) अदातो यथादिषु वा । (३१)ए शय्यादिषु । (स्वार्थे को वा।) स्वार्थे को वा-प्रातिपदिकात् स्वार्थे कात्ययो वा स्यात् । भमरो, भमरो। कसणी, कसणो । चन्दो, चन्दो । 'वेष्यते स्वार्थ इल्लोल्ली, आभ्यां कःस्वार्थ एव वा'। सचं, सच्चिल्लं, सचिल्लअं। करहो, करहुल्लो, करहुल्लयो । भमरो, भमरुल्लो, भमरुल्लयो । 'स्वार्थे कः स्यात् डकारोऽपि को वा तस्मादपि स्मृतः' । पुत्तो, पुत्तडो, पुत्तडी। वच्छो, वच्छडो, वच्छडओ । हत्था, हत्यडा, हत्थडा । 'द्वित्वापनो लकारोऽपि क्वचितरवार्थ इतीष्यते' । एक्कल्लो, एकको, एकाकी, एको । णवल्लो, णवो । एते प्रत्ययाः पाणिनीयप्रपश्चिते सर्वत्रैव कप्रत्ययार्थे द्रष्टव्याः । तेन अज्ञाते कुत्सिते चाल्पे तथा ह्रस्वानुकम्पयोः । __संज्ञायामपि विद्वद्भिः प्रत्ययोऽयं विधीयते ॥ प्रातिपदिक से स्वार्थ में कात्यय विकल्प से हो। (भ्रमरकः)५ से रेफलोप। २ से कलोप । ४२ से मोकार । भमरओ । पक्ष में-भमरो। साधुत्व पूर्ववत् । (कृष्णकः) २. नेदं सूत्रं मामहे ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy