SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः। १६४ दृशिर् प्रेक्षणे, अस्य पुलअ-णिअक्क-अवक्खा भवन्ति । पुलअइ । णिकह । अवक्खई (स्पष्टम् ) ॥ ९ ॥ दृशेः पुलअ-णिअच्छ-अवक्ख-सञ्चवाः-दृश्-धातोः पुलअ, णिश्रच्छ, अवक्ख, सञ्चव इत्येते आदेशा भवन्ति । दृशिर् प्रेक्षणे। पुलाइ । 'लादेशे वा' इत्यनेन एकारः, पुलएइ। एवं-णिअच्छइ, णिअच्छेइ । अवक्खइ, श्रवक्खेइ । सञ्चवइ, सच्चवेइ-इत्यादिष्वपि ज्ञेयम् । ननु पलोएइ इति कथम् ? तत्तु प्रपूर्वकस्य लोक दर्शने इत्यस्य स्वार्थ णिजन्तस्य ज्ञेयम् ॥ ६६ ॥ ___ शेरिति । दृश धातु देखना अर्थ में है। दृश धातु को पुलअ, णिअच्छ, अवस्त्र और सच ये आदेश होते हैं। पुलअइ । 'लादेशे वा' से विकल्प से एकार होगा। पुलएइ । एवम्-णिअच्छइ, णिअच्छेइ । अवक्खह, श्रवक्खेइ । सच्चवइ, सञ्चवेइइत्यादिकों में भी जानना । ननु० प्रश्न यह होता है कि यदि दृश धातु को पूर्वोक्त ही आदेश होंगे, किन्तु 'लोअ' आदेश नहीं होगा तो 'पलोएइ' यह प्रयोग नहीं होगा। उत्तर यह है कि यह प्रयोग दृश धातु का नहीं है, किन्तु दर्शन अर्थ में प्रपूर्वक लोक धातु का है। स्वार्थ में णिच्-प्रत्यय । 'णिच एदादेरात्' से एकार । 'कगचज' से ककारलोप । 'सर्वत्र लवराम', 'ततिपोरिदेती' से पलोएइ-होगा ॥ ६९ ॥ शकेस्तरवअतीराः ॥ ७० ॥ शक्ल शक्तौ, अस्य धातोः तर, वअ, तीर इत्येत आदेशा भवन्ति । . तरह, वअइ, तीरहः ॥७॥ शकेस्तर-वअ-तीराः-शक्ल धातोः तर, वत्र, तीर इत्येते त्रय आदेशा भवन्ति । तरइ, वअइ, तोरइ । शनोति । भावे-'यक इअइजौ' इति इअ-इजादेशे तरिजइ, वइज्जइ, तीरिजइ। शक्यते ॥ ७० ॥ शकेरिति । शक धातु को तर, वअ, तीर ये तीन आदेश होते हैं । साधुत्व पूर्ववत् । भाव में 'यक इअइज्जौ' से इअइज आदेश होंगे। 'सन्धावज्लोप०' से अकारलोप । तरिअइ, तरिजइ । एवम्-वहअइ, वरिजातीरिअइ, तीरिजइ । शक्यते इत्यर्थः ॥७॥ (एवमन्येऽपि ।) एवमन्येऽपि-एवम् अनेन प्रकारेण यथा पूर्वोक्तानां भूधातोः होहुवौ श्रादेशी विहिती, तथैव अपरेषामपि धातूनां यथादर्शनम् आदेशाः कल्पनीयाः। यथा-लवि अवलंसने । विपूर्वस्य लविधातोः 'थक' इत्यादेशः। थक्कइ । विलम्बते । यथादर्शनम् इति नियमात् क्वचिद् धातोरेव थक्कादेशः। विथक्वन्तो। विलम्बमानः। स्रंस धातोः 'विअवि' इत्यपि आदेशः इति सदानन्दः । विअविइ । उपवेशने आस्-धातोः अच्छ इत्यादेशः । अच्छइ । श्रास्ते । अच्छन्तो । आसीनः । प्रेरणे क्षिपः छुह इति । छुहइ । क्षिपति । वाछि (वाञ्छ) इच्छायाम्, वाञ्छधातोः मह-वंछ इत्यादेशौ भवतः। महइ । १. पश्यति । २. संजीवन्यादिसंमत एष पाठः। ३. शक्नोति। ४. भामहवृत्तौ नेदं सूत्रम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy