SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ प्राकृत प्रकाशे सेर्वजः ॥ ६६ ॥ त्रसी उद्वेगे, अस्य धातोर्षज्जो भवति । वज्जह' (पू० स्प० ) ॥ ६६ ॥ श्रसेर्वज्जः -- इक्तिपौ धातुनिर्देशे । त्रस धातोर्वज्ज इत्यादेशः स्यात् । वब्बइ। त्रस्यति, त्रसति वा ॥ ६६ ॥ 1 सेरिति । त्रस धातु घबढ़ाने के अर्थ में है । नस को वज्ज आदेश हो । वज्जइ । त्रस्यति, त्रसति वा ॥ ६६ ॥ १३८ मृजेर्लुभसुपौ ॥ ६७ ॥ मृजू शुद्ध, अस्य धातोर्लुभ, सुप इत्यादेशौ भवतः । लुभइ, सुपइ ( 140 ) 11 10 11 मृजेर्लुभपुंसौ - मृजूष शुद्धो, मृज-धातोर्लुभ-पुंस इत्यादेशौ स्तः । लुभइ, पुंसइ । मार्ष्टि । सदानन्दस्तु - मृजेर्लुहलुभौ - इत्येवं सूत्रपाठं मन्यते । तन्मते - लुहइ, लुभइ - इत्युदाहर्तव्यम् ॥ ६७ ॥ मृजेरिति । मृज धातु शुद्धि करने के अर्थ में है । मृज धातु को लुभ पुंस आदेश होते हैं । लुभइ, पुंसइ । 'लादेशे वा' से एकार | लुभेइ, पुंसेइ । मार्ष्टि । सदानन्द 'मृजेर्लुहलुभौ ' ऐसा सूत्रपाठ मानते हैं। अतः उनके मत से लुहइ, लुभइ रूप होंगे । भकारोवारणसामर्थ्य से 'खघथ०' से भ को ह नहीं होगा । मार्ष्टि ॥ ६७ ॥ बुट्टप्पौ मस्जेः ॥ ६८ ॥ टुमस्जो शुद्ध, अस्य धातोर्बुट्टखुप्पौ भवतः । बुट्टइ, खुप्पा' (पू० स्प० ) ॥ ६८ ॥ वुङ्गखुप्पो मज्जेः- मस्जधातोर्बु खुप्प इत्यादेशौ स्तः । टुमस्जो शुद्धी । बुट्ट खुप्पइ | ‘ब्रुड निमज्जने' इत्यस्य 'सर्वत्र लवरा 'मिति रेफलोपे 'सेवादिषु चे 'ति डकारस्य द्वित्वे कृते वुड इति सेत्स्यति । पुनः सूत्रे वुड्डुग्रहणं चिन्त्यप्रयोजनम् । शुद्धिः निमज्जनं च समानार्थे ॥ ६८ ॥ बुड्डेति । मस्ज धातु शुद्धि के अर्थ में है, शुद्धयर्थक मस्ज धातु को बुड्डु खुप्प आदेश होते हैं । बुड्डइ, खुप्पइ । 'लादेशे वा से सर्वत्र एत्व जानना । मज्जति । बुड धातु निमज्जन अर्थ में है । उसको 'सर्वत्र लबराम' से रेफलोप, 'सेवादिषु च' से ढकार को द्वित्व करने से बुड्डइ सिद्ध हो जायगा, फिर सूत्र में बुड्डु-ग्रहण निष्प्रयोजन है । शुद्धि और स्नान एकार्थक हैं । क्तप्रत्यय में उभयतः बुड्डि होगा ॥ ६८ ॥ दृशेः पुलअणिअक अवक्खाः ॥ ६९ ॥ १. त्रस्यति = त्रसति । ४. संजीवन्यादिसंमत एष पाठः । ७. संजीवन्यादिसंगत एष पाठः । अवक्खर । दृश्यते । का० पा० । २. मृजेर्जूमबुसौ । जूसह - बुस । का० पा० । ३. माहिं । ५. बुत्त, बुत्था । बुत्तर, मुरवइ । ६. मज्जति । ८. दृशे सपुगिछावक्खाः । दीसर, पुलह, छिर,
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy