SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०० प्राकृतप्रकाशेवंछइ । वाञ्छति । श्रापूर्वकस्य सेवार्थस्यश्रिब्धातोः अणि-अल्लि इत्यादेशो । अणिश्रइ, अलिअइ वा । आश्रयति । रक्षणे गुप्धातोः लूम इति । लूमेइ । जिधातोः जश्र इति आदेशः । जअइ । जयति । स्थग संवरणे । स्वार्थे णिजन्तस्य स्थग-धातोः ढक इत्यादेशः । ढक्कइ । स्थगयति । हि गतौ । प्रपूर्वकस्य हिधातोः पिणव इत्यादेशः । पिणवइ । प्रहिणोति । भुजधातोः जेंव इति । जेवइ । भुते । जेमइ इति तु-जिमु अदने, 'अडादेशा बहुलम्' इत्येत्वे । जेमइ । जेमति । बहुलप्रहणानुवृत्तः क्वचिद् विकल्पेन थक्कादयो भवन्ति । विलम्बइ, थक्कइ वा । विलम्बते । छुहइ, खिवइ । क्षिपति । भावकर्मणोरपि. दीसइ । दृश्यते । अर्ज अर्जने । विढप्पइ । अज्यते । आपूर्वकस्य रभधातोः-आढप्पड़ । प्रारभ्यते । क्त्वाप्रत्ययेऽपि-थकिऊण । स्था-धातोः थक्क इत्यादेशः। स्थित्वा, विलम्ब्येति वा । छुहिऊण । क्षिप्त्वा । ढक्किऊण । स्थगयित्वा । क्तप्रत्ययेऽपि-लूमिअं । गोपायितम् । महिअं । वाञ्छितम् । ढक्किअं । स्थगितम् । पिणुविनं। प्रहितम् । 'पण्णविअं' इति सदानन्दः, तेन पण्णविनं। प्रहितम्। एवं प्रत्ययान्तरेऽपि धात्वन्तराणाम् आदेशा ऊह्याः । केचित्त-'एवमन्येऽपि' इति सूत्रे क्रियापदमेव व्याचक्षते । तन्न युक्तम् । अक्रियापदानामपि आदेशविधानदर्शनात् । उदाहृतं चैवमेव । ननु यद्येवम् , तर्हि 'तेन दिण्णादयः' इति सूत्रं व्यर्थं स्यात् ? इति चेन, तत्र केनेति सहार्थे तृतीया । तेनाप्ययमर्थः-तप्रत्ययसहितानां धातूनां दिण्णादयः । अत्र तु केवलानां धातूनामिति नानर्थकत्वम् ॥ एवमिति । जैसे भूधातु को हो हुव आदेश कहे हैं, इसी प्रकार अन्य धातुओं को भी कविप्रयोगानुकूल, व्यवहृतप्रयोगानुकूल धास्वादेश की कल्पना कर लें। अव. प्रेसन अर्थ में लबिधातु है। उपसर्गसहित विपूर्वक लबिधातु को थक्क आदेश । थकइ । विलम्बते । 'यथादर्शनम्' इस कथन से कहीं उपसर्ग रहित धातुमात्र को थक्क आदेश होगा। विथक्वन्तो । विलम्बमानः। 'न्तमाणौ शतृशानचो' से न्त आदेश । स्रंस को विअवि आदेश । विअविइ । स्रंसते। आस को अच्छ। अच्छह । आस्ते। अच्छन्तो, आसीनः। प्रेरण अर्थ में चिप धातु को छुह आदेश। छुहह । हिपति । वांछि को मह-वंछ ये दो आदेश होंगे। महइ, वंछह । वान्छति । श्रिधातु सेवा अर्थ में है । आङ् पूर्वक श्रिधातु को अणि-अल्लि आदेश होंगे। अणिअइ, अल्लिअइ । आश्रयतीत्यर्थः । गुप धातु को लूम आदेश होगा। लूमइ । गोपायति । जि को जभ आदेश । जअइ । जयति । स्थग-धातु संवरण ढाँकना अर्थ में है। स्वार्थ में णिच् । णिजन्त स्थग धातु को ढक आदेश । ढकइ, ढक्केई । 'लादेशे वा' से एस्व । स्थगयति । ढाँकता है। प्रपूर्वक हिधातु को पिणव आदेश । पिणवह । प्रहिणोति। भेजता है। भुजधातु को जेंव आदेश । जेंवह । भुङ्क्ते। प्रश्न यह है कि जेमइ यह अनुनासिकरहित मकारयुक्त कैसे होगा ? उत्तर यह है कि यह भुज धातु का नहीं है, किन्तु अदन% भोजन अर्थ में जिम् धातु का है। 'अडादेशा बहुलम्' से इकार को एकार । 'शेषाणा. मदन्तता' से अकारान्त । जेमइ । जेमति । उक्त सूत्र में बहुलपद की अनुवृत्ति करके यह अर्थ करना कि-थकादिक आदेश कहीं विकल्प से होंगे। विलम्बइ, थका वा।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy