________________
. १६१
____अष्टमः परिच्छेदः। स्फुटिचलोवो'-स्फुट विकसने, चल कम्पने, अनयोरन्त्यस्य वा द्वित्वं स्यात् । फुटइ, फुडइ । स्फुटति । चल्लइ, चलइ । चलति । फुटो, फुडियो । स्फुटितः । चल्लियो, चलिश्रो। चलितः ।। ५३ ॥ ___ स्फुटीति । स्फुट खिलजाने के अर्थ में है, चल-कॉपने में है। स्फुट और चल के भन्स्य वर्ण को विकल्प से द्वित्व हो । 'उपरि लोपः' से सकारलोप। फुटइ । फूटता है। पक्ष में-टो । फुडइ । स्फुटति । फुटो । स्फुट्टितः के स्थान में 'केन दिण्णादयः' से फुट आदेश । पक्ष में-फुडिओ। स्फुटितः। एवं चलाइ, चलइ । चलति । चल्लिओ, चलिओ। चलितः॥५३॥
. प्रादेर्मीलः ।। ५४ ॥ - प्रादेरुत्तरस्य मिलोऽन्त्यस्य द्वित्वं भवति वा । पमिल्लई' (स्प० पू०), पमीला (३-३ रलोपः, 'हस्वः संयोगे' इति हेमसूत्रात् मी = मि, शे० पू०) (स्प० ) ॥५४॥
प्रादेर्मीलः-प्रादेरुपसर्गात्परस्य मील इत्यस्य अन्त्यस्य वा द्वित्वं स्यात् । मील निमेषणे । निमिल्लइ, निमीलइ । निमीलति । वाशब्दस्य व्यवस्थितविभाषितत्वात् यत्र 'अडादेशा बहुल'मिति ईकारस्य इकारः, तत्रैव द्वित्वम् । तेन, निमीलइ-इत्यत्र न द्वित्वम् । एवम्-पमिल्लइ, पमीलइ। प्रमीलति । संमिल्लइ, संमीलइ । संमीलति । उम्मिलाइ, उम्मीलइ । उन्मीलति । प्रादेरिति किम् ? मीलइ । मीलति ॥ ५४॥
प्रादेरिति । प्रादिक उपसर्ग से पर मील धातु के अन्त्य वर्ण को विकल्प से द्वित्व हो । मील धातु आँख की पलक लगाने के अर्थ में है। 'अडादेशा बहुलम्' से ईकार को इकार । उक्त सूत्र से द्वित्व । निमिल्लइ । यहाँ वा-ग्रहण व्यवस्थितार्थक है। अतः जहाँ 'अडादेशा बहुलम' से इकार होगा वहीं द्वित्व होगा। अतः पक्ष में-निमीलइ । हस्व न होने से द्विस्व भी नहीं होगा । एवं पमिल्लइ । 'सर्वत्र लवराम्' से रेफलोप । पमीलह । प्रमीलति । उद् मील, 'उपरि लोपः' से दलोप । 'शेषादेशयो' से द्वित्व । अन्य कार्य पूर्ववत् । उम्मिलइ, उम्मीलइ । उन्मीलति । आदि-ग्रहण करने से केवल धातु में द्वित्व न होगा। मीलइ । मोलति ॥ ५४॥
भुजादीनां क्त्वातुमुन्तव्येषु लोपः ॥ ५५ ॥ भुज इत्येवमादीनां क्त्वातुमुन्तव्येषु परतोऽन्त्यस्य लोपो भवति । भोतूण (जलोपे, ३-१ कलोपे, गुणे, ३-५० तद्वि०, ४-२३ क्त्वः शेषस्य वस्य स्थाने ऊणादेशः) भोत्तुं । भोत्तव्वं । विदः, वेत्तूण (दलोपे, ३-१ कलोपे, ३-५० तद्वि०, ४-२३ वा ऊण, गुणः पूर्ववत् )। वेतुं (पूर्व
१.संवन्यनुगतः पाठः। २. प्रमोलति । ३. 'युवर्णस्य गुणः'। ८१४०३७ हेमसत्रेण गुणः । एवमुत्तरत्र । वस्तुतस्तु-'रुद-मुज-मुचा तोऽन्त्यस्य'। ८।४।२१२-एषामन्त्यस्य क्त्वा-तुम्-तव्येषु तो भवति । एष प्रकारः शोभनः प्रतिभाति । 'क्व ऊणः' इति क्त्वा= ऊण, पुनस्तकारस्य द्वित्वादि सर्व सुघटमिति । रोदितुम्-रोदितव्यम् ।