SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १६२ प्राकृत प्रकाश यद् गुणे कृते जलोपे च शेषभूततुमुनस्तकारस्य ३ ५० द्वि०, ४-१२ मबिं० ) । वेत (३-२ यलोपः, ३-५० वद्वि०, ४- १२ म०ि ) । रुदः, रोण, रोतुं, रोसव्वं ( भोतुं भोत्तव्यंवत्) । ( भोचसावात् ) ॥ ५५ ॥ भुजादीनां क्त्वातुमुन्तव्येषु लापः - भुजसदृशानां धातूनां क्त्वा-तुमुन् - तव्येषु परतः अन्त्यस्य लोपः स्यात् । भुज पालनाभ्यवहारयोः । 'क्त्वा तूण' इति तूणः, उक्तसूत्रेण अन्त्यलोपः । 'सेवादिषु चे 'ति तकारस्य द्वित्वम् । 'अडादेशा बहुलम्' इति चकारः । भोत्तूण, भुक्त्वा । भोत्तुं, भोक्तुम् । भोत्तव्वं, भोक्तव्यम् । मोसूण, मुक्त्वा । तूणादेशे 'कगचजे' ति तलोपे, मोऊण-इत्यपरे । मोत्तुं, मोक्तुम् । मोतव्यं, मोक्तव्यम् । रोत्तूण, रोऊण इति वा, रुदित्वा । रोत्तुं, रोदितुम् । रोसव्वं, रोदितव्यम् । यथा लक्ष्यमुत्प्रेक्ष्यम् ।। ५५ ।। भुजेति । भुज- सदृश धातुओं के अन्त्य वर्ण का लोप हो क्या तुमुन्-तम्य प्रत्ययों के परे । भुज धातु पालन और भोजन अर्थ में है । 'क्वा तूग' से तूण आदेश । उक्त सूत्र से जकारलोप | 'सेवादिषु च' से तकारद्वित्व, 'अडादेशा बहुलम्' से उकार को ओकार । भोतृण-भुक्वा । इसी प्रकार भोतुं, भोत्तब्वं में भी जानना । यहाँ 'अधो मनयाम्' से यलोप | 'शेषादेशयो०' से द्विश्व विशेष है। मोत्तण। मुक्त्वा । तूज्ञादेश में 'कगचज०' से तलोप करने पर मोऊण- कोई आचार्य मानते हैं । एवं रोतृण, रोऊण= रुदित्वा । रोत्तुं = रुदितुम् । रोत्तम्वं रोदितम्यम् । लक्ष्यानुकूल व्यवस्था कर लेनी चाहिये । उभय प्रकार के रूप सिद्ध हैं ॥ ५५ ॥ श्रुहुजिलधुवां णोऽन्ते स्वः' ।। ५६ ।। श्रु श्रवणे, हु दानादाने,' जि जये, लूम् छेदने' धूञ् कम्पने, इत्येतेषामन्ते णः प्रयोक्तव्यः, दीर्घस्य ह्रस्वो भवति । सुणइ ( २-४३ शू = स, ३-३ रलोपः, ७–१ ति = इ, शे० स्प० ) । हुणइ । जिणइ । लुणइ । धुणइ " । ( स्पष्टाः पू० ) ॥ ५६ ॥ श्रुहुजिलधूनां * णोऽन्ते ह्रस्वश्च - श्रु इत्येवमादीनां पञ्चानां धातूनाम् श्रन्ते अणकारः प्रयोक्तव्यः, एषु यो दीर्घः तस्य ह्रस्वश्च स्यात् । श्रु श्रवणे । सुण, शृणोति । हु दानादनयोः । हुणइ, जुहोति । जि जये । जिणइ, जइ । जयति । लूब् छेदने । लुणइ, लुणेइ । श्रत्र ऊकारस्य ह्रस्वः । पूर्वेषु दीर्घाभावात् न ह्रस्वः । लुनाति । धूम् कम्पने । धुणइ, धुणेइ । धूनाति । 'श्रवादीनां यो णकारोऽन्ते स क्वचिद् चा विधीयते' । सुणिऊण, सोऊण । श्रुत्वा । हुइ, जुहोति । हुणन्तो, जुह्वत् । जिणि ! का० पा० । १. श्रुहुजिमुधुञां णो हस्वश्च । ३. मुङ शब्दे इत्यधिकः मुणइ-मवते । का० पा० । लुनाति - लुनीते । धुनोति-धवते । इत्यादयः । २. हु दानादनयोः । का० पा० ४. शृणेति । जुहोति । जयति । ५. संजीवन्यादिसंमतः पाठः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy