SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६० प्राकृतप्रकाशे रुद्र को रुद्ध आदेश । 'अत ओत् सोः' से भो । दो । रुदः । लट् में ध को ज्झ आदेश । रुज्झइ । रुध्यते ॥ ४९ ॥ मृदो लः ॥ ५० ॥ मृद क्षालने, अस्य धातोरन्त्यस्य लोभवति । मलई' (स्पष्टम् ) ॥५०॥ मृदो ल:- मृद क्षोदे, इत्यस्यान्त्यवर्णस्य लः स्यात् । मलह, मलेइ । मृद्नाति ॥ मृदो - इति । मृद् धातु मसलना, पीसना आदि अर्थ में है। मृद् धातु के अन्त्य वर्ण को ल आदेश हो । मलइ | मृद्नाति ॥ ५० ॥ शऌपत्योर्डः ॥ ५१ ॥ २ शदल शातने, पत्लु पतने, अनयोरन्त्यस्य डो भवति । सडइ, । पडइ ( शे० स्प० ) ॥ ५१ ॥ शदि पत्योर्ड :- शल शातने, पद्लृ गतौ इत्यनयोरन्त्यस्य डः स्यात् । सडइ, शीयते । पढ, पतति । वस्तुतः - शल विशरणगत्यवसादनेषु, पदल पतने ॥ ५१ ॥ शदीति । शद् और पत् धातु के अन्स्य वर्ण को 'ड' आदेश हो । 'शषोः सः' से सकार । सडद्द, विशीर्यते । फैलता है या नष्ट हो रहा है । पडइ । पतति । गिर रहा है ॥ ५१ ॥ शकादीनां द्वित्वम् ।। ५२ ॥ शक्ल शक्तौ, इत्येवमादीनां द्वित्वं भवति । सक्कइ ( ७- १ ति = इ, स्पष्टम् ) । लग्गइ ( ७-१ ति = इ, शे० स्प० ) । शक्नोति । लगति ॥५२॥ . शकादीनां द्वित्वम् - शक्लृ शक्तौ - इत्यादीनां धातूनामन्त्यस्य द्वित्वं भवति । सक्कर, शक्नोति । सक्कइ मए । शक्यते मया । 'नान्त्यद्वित्वे' इति निषेधात् यक इयइज्जयोरभावः। लग्गइ। लग सङ्गे । मग्गइ, इदं नोदाहर्तव्यम्, रेफलोपद्वित्वाभ्यामप्यस्य सिद्धेः । द्वित्वेनैव यगर्थस्य प्रतीयमानत्वात् यगपि न । सक्कइ ते शक्यते त्वया ॥ ५२ ॥ शकेति । शकादिक धातुओं के अन्स्य वर्ग को द्वित्व हो । सक्कड़ । समर्थ होता है । भाव में भी सक्कद-यही होगा। क्योंकि 'मान्त्यद्वित्वे' से इय-इज का निषेध । द्विस्व से ही भावकर्म की प्रतीति हो जायगी, अतः यक् भी नहीं होगा । लग धातु सङ्ग में लगने के अर्थ में है । लग्गइ। मार्ग अन्वेषणे का मग्गइ उदाहरण नहीं देना, क्योंकि 'सर्वत्र लवराम्' से रेफलोप । 'शेषादेशयो' से द्वित्व | 'अडांदेशा बहुलम्' से हस्व होने से मग्गइ हो जायगा ॥ ५२ ॥ स्फुटिचल्योर्वा ॥ ५३ ॥ स्फुट विकसने, चल कम्पने, अनयोरन्त्यस्य वा द्वित्वं भवति । फुट्ट (३-१ सलोपः, टद्वि०, ७-१ ति = इ), फुडर ( द्वित्वाभावे २-२० टं = ड, शे० पू० ) । चल्ला, चलइ* ॥ ५३ ॥ ३. संजीवनीस्थः पाठः । १. मृदुनाति । २. शीयते । पतति । स्फुटति । चलति । ४. स्फोटते,
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy