________________
तृतीयः परिच्छेदः। नादौ। (२३) खघया हः। (४) अधो मनयाम् । (३४) कस्कक्षा खः । (२६) शषोः सः। (६१) वक्रादिषु ।
सेवादिषु च ॥५८॥ सेवा इत्येवमादिषु चानादौ वा द्वित्वं भवति । सेव्वा, सेवा (२-२ प्रायोग्रहणात् वलोपो न, शेषं स्पष्टम् )। एकं, एअं (द्वित्वाभावे २-२ क्लोपः, ५-३० वि०)। णक्खो (२-४२ = ण, द्वित्वपक्षे ३-५१ ख-क्, ५-१ ओ)। णहो (द्वित्वाभावे २-२७ रु = ह्, ५-१ ओ)। देव्वं, दहवं (१-३७ सू० स्प०)। असिव्वं, असिवं । तेलोकं (१-३५ सू० स्प०), तेलो (द्वित्वाभावे, ३-१ कलोपः, शे० पू०)। णिहित्तो (२४२ = ण, द्वित्वे, ५-१ ओ)। णिहिओ (द्वित्वाभावे २-२ त्लोपः, शे० पू०)। तुण्हिको, (३-३३ ष्ण = द, हस्वः संयोगे, कस्य द्वित्वे, ५-१ ओ)। तुहिओ (द्वित्वाभावे, २-२ क्लोपः, शे० पू०)। कण्णिआरो, कणिआरो (३-३ रोपः, २-२ क्लोपः, द्वित्वभावाभावी च पू०,५-१ ओ)। दिग्धं (३-३ रोपः, ३-५१ घ् = ग्, हस्वः संयोगे इति दी = दि, ५-३० वि०)। दीहं (द्वित्वाभावे रलोपे च असंयोगपरत्वात् हस्वाभावः, २-२७ घ= ह्, शे० स्पष्टम् )। रत्तो (३-३ रलोपः, ४-१ हु०)। राई (३-१ त्लोपः, ३-३ लोपः, ५-१८ दीर्घः)। दुक्खिओ, (खद्वित्वे, ३-५१ ख = क्, २-२ त्लोपः, ५-१ ओ)। दुहिओ (द्वित्वाभावे २-२७ ख -ह, शे० पू०)। अस्सो, असो (१-२ सू० द्रष्टव्यम्)। इस्सरो (३-३ क्लोपः, २-४३ श् =स्, द्वित्वे, हस्वः संयोगे ई - इ, ५-१ ओ)। ईसरो (द्वित्वाभावे हस्वाभावः, शे० पू०)। विस्सासो, वीसासो। णिस्सासो, णीसासो (२-४२ = = ण, शे० पू०)। रस्सी, (३-२ म्लोपः, २-४३ श-स्, द्वित्वे ५-१८ दीर्घः) । रसी (द्वित्वाभावः, शे० पू०)। मित्तो (३-३ र्लोपः, ५-१ ओ)। मिओ' (द्वित्वाभावे ३-१ लोपः, शे० पू०)। पुस्लो, (३-२ यलोपः, २-४३५स्, ५-१ ओ)। पुसो (द्वित्वाभावे, शे० पू०)। सेवा, एकः, नखः, दैवम् , अशिवम् , त्रैलोक्यम् , निहितम् , तूष्णीकः, कर्णिकारः, दीर्घम् , रात्रिः, दुःखितः, अश्वः, ईश्वरः, विश्वासः, निश्वासः, रश्मिः, मित्रम् , पुण्यः। उभयत्र विभाषेयम् । सेवादीनामप्राप्ते दीर्घादीनां च प्राप्ते ॥५८॥
१. 'तह इन्दो निश्चिन्दो विहरदु अउरम्भि सो दाव । इन्दस्स तात्रमित्तं हवेसि महिषा मिभा तुमयं ॥ इति कुमारपालचरिते ७ सर्गे ९३ तमं पबम् । 'स्वया इन्द्रो निश्चिन्तो विहरतु अन्तःपुरे स तावत् । इन्द्रस्य तावन्मित्रं भवसि महोस्वामिन् त्वम्॥-एतदनुसारेण मुहद्धारा कमित्रशब्दो नपुंसका, सूर्यवाचकस्तु पुछिको भवितुमर्हति । २. अनादेशत्वावशेषाञ्चेति शेषः ।