________________
शब्दसूची
पडिसिद्धी, पडिसिद्धि = प्रतिस्पधणं = धनम् ॥१२, ५।३०
दिन १३२७, ३१३७ धगवन्तो, धणालो-धनवान् ४२५ पडिसुदं-प्रतिश्रुतम् ॥१५ धम्मिळ, धम्मेलं = धम्मिः ॥१२ पढमो = प्रथमः २।२८ धाइ = धावति ८२७
पण्णरहो पञ्चदश ३।४४ धीआ = दुहिता ॥३३
पण्णासा-पचासत् ३३४४ धीरं = धैर्यम् ॥२९, ३।१४, ५४ पाहा,पण्हो प्रमः ३३३३,३२० धुणइ-धूनोति ८५६
पण्हुदं प्रस्तुतम् ३३३३ धुत्तो = धूतः १२४
पत्थरो, पत्थारो प्रस्तरः १११६ धुरा = धुर् ४८
पभवइ-प्रभवति ८३ धुवा, धुणिजइ = धूयते ८५७ पमिबह, पमौलइ-प्रमीलति ८५४ धुम्वसि = धूपसे ९९
पम्हो पचमन् ३।३२ धूदा = दुहिता ॥३३
परहु-परभृतः १२९ प
परिभवइ-परिभवति ८३ पअडं, पापडं = प्रकटम् १२
पलंघणो-प्रलंघनः २१२० पउभ, पाउ = प्राकृतम् ॥१० पलिचए-परिचयः १११५ पउत्ती = प्रवृत्तिः ॥२९
पलितं प्रदीप्तम् ३३२१ पउमं = पनम् ॥६५
पल्लत्थंपर्यस्तम् ३१२१ पउरो= पौर: ४२
पल्लाणं-पर्याणम् ३२१ पउरिसो = पौरुषः ॥४२
पवट्ठो प्रकोष्ठः ११४० पोट्टो = प्रकोष्ठः ॥४०
पवणुदअं, पवणोद्ध = पवनोद्धपखलो प्रखलः २०२०
तम् ॥ पलक्खं = प्रत्यक्षम् ३३२७ पच्छं = पथ्यम् ३१२७
पसिद्धी, पासिद्धी प्रसिद्धिः १२ पच्छिम = पश्चिमम् ३३४०
पसुत्तं, पासुत्तं = प्रसुप्तम् २ पज्जत्तो = पर्याप्तः ३.१ . पसूसइ-प्रशुष्यति ९।१२ पजुण्णो-प्रद्युम्नः ३।४४
पहरो, पहारो प्रहारः ॥१० पट्टणं पसनम् ३१२३
पहो पन्थाः १११३ पडइ-पतति ८५१
[पाअह, पा=जिघ्रति ८२० ] पडामा-पताका २१८
पाउनं = प्राकृतम् ॥१. परिप्रति १७
पाउसो = प्रावृट् ॥११, १८ पढिवा प्रतिपदा २१७
पाडिसिद्धी = प्रतिस्पर्डी १२, १३७ पडिवही प्रतिपत्तिः २७
पाणाइन्तो-प्राणवान् ॥२५ परिसरो-प्रतिसरः २४
पाणिभं = पानीयम् ॥१८