________________
३१०
तुहअद्धं, तुहद्वं = तवार्द्धम् ४।१
तूरं = सूर्यम् ३१८- ५४
तूसइ = तुष्यति ८/४६ ते = ते ६।२२
ते = तव, श्वया ६।३२
तेत्तिअं, तेद्दहं = तावत् ६/२५
तेरह, तेरहो = त्रयोदश ११५, २१४, ४४
तेलोभं, तेल्लोक्कं = त्रैलोक्यम्
१३५, ३१५८
तेसिं= तेषाम्, तासामू ६।४ तो, तत्तो, तदा = तस्मात् ६।१० तोण्डं
= तुण्डम् १।२०
सि = इति ११४, २७
थ
थवभ:
= स्तबकः ३।१२, ५०
थाणू = स्थाणुः ३।१५ थिंपइ = तृप्यति ८।२२
थुई = स्तुतिः ३।१२
द दइच्चो = दैत्यः १।३६
दहवं = दैवम् १३७, ३।५८
दहस्सं = दास्यामि १२/१४ 'दच्छं = द्रचयामि ७/१६ दच्छो = दक्षः ३।३० दट्ठ = दष्टम्, दृष्टम् ४।१२
दबूढं = दग्धम् ८/६२ दवग्गी - दावाभिः १|१० दसणं हर्शनम् ४।१५ दसबली. = दशबल: २१४५ दसमुहो = दशमुखः २।४५ दसरहो: दसवतनो :
= दशरथः २।४५
= दशवदनः १०१३
दहिं = दधि ५/२५, ३०
प्राकृतप्रकाशे
दस्के:
= दुषः ११८ दाऊण = दुस्खा ४।२३
= दस्या १०।१३
दाढा = दंष्ट्रा ४|३३ दातूगं दाहिमं = दाडिमम् २।२३ दाहं
= दास्यामि ७|१६
दिधरो = देवरः १।३४ दिअहो = दिवसः २२-४६ दिट्ठी
= दृष्टि: ११२८, ३ १०, ५०, ५१
दिष्णं = दत्तम् ८।६२
दिसा = दिशा ४|११
दीहं = दीर्घम् ३२५८
दुअहं, दुजलं = दुकूलम् ११२५ दुइअं = द्वितीयम् १।१८ दुक्खिओ = दुःखितः ३३५८ दुय्यणो = दुर्जनः ११७ दुवे = द्वौ ६५७
दुग्वारिओ = दौवारिकः १४४
दुहाइअं, दोहाइअं द्विधाकृतम् १।१६ दुहाइजह, दोहा इज्जह = द्विधाकियते
१११६
"दूमइ = दुनोति, दूयते ८१८ दे = ते, त्वया ६।३२ देअरो = देवरः १/५४ देवत्थुई = देवस्तुतिः ३ । ५७ देवं = देवम् १।३७ ३।५८
देहि = देहि ६।६४
दो, दोण्णि = द्वौ ६/५७
दोन्हं = द्वयोः ६५९ दोहलो = दोहदः २ १२ दोहाइ=द्वैधीकृतम् १।१६
दोहाइजह=द्वैधीक्रियते १११६
दोहिं
= द्वाभ्याम् ६।५४
दोहो, द्रोहो = द्रोहः ३ | ४