SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३१० तुहअद्धं, तुहद्वं = तवार्द्धम् ४।१ तूरं = सूर्यम् ३१८- ५४ तूसइ = तुष्यति ८/४६ ते = ते ६।२२ ते = तव, श्वया ६।३२ तेत्तिअं, तेद्दहं = तावत् ६/२५ तेरह, तेरहो = त्रयोदश ११५, २१४, ४४ तेलोभं, तेल्लोक्कं = त्रैलोक्यम् १३५, ३१५८ तेसिं= तेषाम्, तासामू ६।४ तो, तत्तो, तदा = तस्मात् ६।१० तोण्डं = तुण्डम् १।२० सि = इति ११४, २७ थ थवभ: = स्तबकः ३।१२, ५० थाणू = स्थाणुः ३।१५ थिंपइ = तृप्यति ८।२२ थुई = स्तुतिः ३।१२ द दइच्चो = दैत्यः १।३६ दहवं = दैवम् १३७, ३।५८ दहस्सं = दास्यामि १२/१४ 'दच्छं = द्रचयामि ७/१६ दच्छो = दक्षः ३।३० दट्ठ = दष्टम्, दृष्टम् ४।१२ दबूढं = दग्धम् ८/६२ दवग्गी - दावाभिः १|१० दसणं हर्शनम् ४।१५ दसबली. = दशबल: २१४५ दसमुहो = दशमुखः २।४५ दसरहो: दसवतनो : = दशरथः २।४५ = दशवदनः १०१३ दहिं = दधि ५/२५, ३० प्राकृतप्रकाशे दस्के: = दुषः ११८ दाऊण = दुस्खा ४।२३ = दस्या १०।१३ दाढा = दंष्ट्रा ४|३३ दातूगं दाहिमं = दाडिमम् २।२३ दाहं = दास्यामि ७|१६ दिधरो = देवरः १।३४ दिअहो = दिवसः २२-४६ दिट्ठी = दृष्टि: ११२८, ३ १०, ५०, ५१ दिष्णं = दत्तम् ८।६२ दिसा = दिशा ४|११ दीहं = दीर्घम् ३२५८ दुअहं, दुजलं = दुकूलम् ११२५ दुइअं = द्वितीयम् १।१८ दुक्खिओ = दुःखितः ३३५८ दुय्यणो = दुर्जनः ११७ दुवे = द्वौ ६५७ दुग्वारिओ = दौवारिकः १४४ दुहाइअं, दोहाइअं द्विधाकृतम् १।१६ दुहाइजह, दोहा इज्जह = द्विधाकियते १११६ "दूमइ = दुनोति, दूयते ८१८ दे = ते, त्वया ६।३२ देअरो = देवरः १/५४ देवत्थुई = देवस्तुतिः ३ । ५७ देवं = देवम् १।३७ ३।५८ देहि = देहि ६।६४ दो, दोण्णि = द्वौ ६/५७ दोन्हं = द्वयोः ६५९ दोहलो = दोहदः २ १२ दोहाइ=द्वैधीकृतम् १।१६ दोहाइजह=द्वैधीक्रियते १११६ दोहिं = द्वाभ्याम् ६।५४ दोहो, द्रोहो = द्रोहः ३ | ४
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy