________________
... प्रस्तावना प्रणयनप्रयत्नः। श्रास्तामेतद् । हेमचन्द्रसमये हि विविधभाषाः भिनरूपाः सजाता इति प्रतीयते । तथा च प्राकृतप्रकाशतो विशेषकार्याणां दिग्दर्शनम्
प्रत्यये डीने वा ८।३ । ३१ । नीली। नीला-३२-३३ । प्रणादिप्रत्ययनिमित्तो ही स्त्रियां वा भवति । साहणी- कुरुचरो, साहणा - कुरुचरा।
धातवोऽर्थान्तरेऽपि ८ । ४ । २५९ । उक्तादर्थादर्थान्तरेऽपि धातवो वर्तन्ते । वलिः प्राणने पठितः, खादनेऽपि वर्तते । वलइ । खादति प्राणनं करोति वा । एवं कलिः सङ्ख्याने संज्ञानेऽपि । कलइ । जानाति संख्यानं करोति वा।
विलप्युपालभ्योमः श्रादेशः । मसइ । विलपति, उपालभते, भाषते वा ।
फकतेस्थकः । थक्का। नीचां गतिं करोति विलम्बयति वा । नीहरइ । पुरीषोत्सर्ग करोति ।
बहुलम् ८।१।२। बहुलमित्यधिकृतं वेदितव्यमापादसमाप्तेः ।
लुप्त-य-र-व-श-ष-सा दीर्घः ८।१। ४३ । प्रकृतलक्षणवशाल्लुप्ता याद्या उपर्यधो वा येषां शकारषकारसकाराणां तेषामादेः स्वरस्य दीर्घो भवति ।।
शस्य यलोपे-पश्यति, पासइ । रलोपे-विश्राम्यति, वीसमई। मिश्रम्-मीसं । वलोपे-अश्वः, श्रासो। विश्वासः, वीसासः। शलोपे-दुश्शासनः, दूसासणो । षस्य यलोपे-शिष्यः, सीसो । रलोपे-वर्षः, वासो। वलोपे-विष्वक् , वीमुं। षस्य-निषितः, नीसित्तो। सस्य यलोपे-सस्यम् , सासं। कस्यचित् ; कासइ । रलोपे-उस्रः, ऊसो । बलोपे-निस्वः, नीसो। सलोपे-निस्सहः, नीसहो ।
न दीर्घाऽनुम्बाराद् ८ । २ । ८२ । इति द्वित्वनिषेधः ।
अवर्णो यश्रुतिः ८ । १ । १८० । कगजेत्यादिना लुकि सति शेषोऽवर्णोऽवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति । तित्ययरो । सयढं । नयरं । इत्यादि । क्वचिदन्यः तोऽपि-पियइ-इति । ____ इतः प्राचीनपुस्तकमधिकमशुद्धमासीद् । श्रीमतां वाराणसीस्थराजकीयसंस्कृतपुस्त. कालयाध्यक्षाणां पण्डितवर-म० म० श्रीगोपीनाथकविराजमहोदयानां म० म०पं. विन्ध्येश्वरीप्रसादद्विवेदिनां च साहाय्येन लिखितपुस्तकं जर्मनदेशीयकाविलमहोदय
सम्पादितपुस्तकं च दृष्ट्वा यथामति सावधानं संशोधितम् । तत्सहायेनैव यत्र कचिद् टिप्पण्या पाठान्तरेण च संयोजितम् । द्वादशपरिच्छेदात्ती च साहाय्यं प्रापम् । ___ छात्राणामुपकारार्य पदसाधुत्वज्ञानार्य तत्तत्कार्यप्रतिपादकसूत्राणां संख्या कोष्ठकान्तरे प्रदर्शिता । अन्यप्रन्थेभ्यः कार्यविशेषाश्च टिप्पण्या प्रदर्शिताः। मानुषमात्रसुलमतया दृष्टिप्रमादाबातानवधानता क्षन्तव्या विद्वद्भिरिति विज्ञापयते विदुषामनुचर
..
वैशाखशुशा एकादशी, वि.सं. १९७७ ।
पर्वतीय उदयराम स्वरातः