________________
तृतीयः परिच्छेदः। 'द्र' अक्षर में स्थित रेफ का विकल्प से लोप हो। (चन्द्रः) चंदो, चन्द्रो।(इन्द्रः) इंदो, इन्द्रो । (रुद्रः) रुद्दो, रुद्रो । (समुद्रः) समुद्दो, समुदो । द्वित्वादि पूर्ववत् ॥४॥
सर्वज्ञतुल्येषु नः॥५॥ सर्वक्षतुल्येषु अकारस्य लोपो भवति । सव्वजो (३-३ रोपः, ३-५०, वजयोढि०, ओत्वं पू०)। इंगिअजो (४-१७ वर्गान्तो वा, २-२ त्लोपः, अलोपे, द्वि०, पू०) । जानातेर्यान्येवं रूपाणि तत्र लोपः ॥५॥
सर्वज्ञतुल्येषु नः-सर्वज्ञतुल्येषु शब्देषु अस्य लोपः स्यात् । सव्वजो। अप्पनो । देवज्जो। विजो । मणोनो ॥५॥ __ सर्वज्ञसहश शब्दों में प्रकार का लोप हो। (सर्वज्ञः) प्रकार का लोप हो गया। ५ से रेफलोप। ६ से शेष वकार को और जकार को द्वित्व होगा। सव्वजो । एवं (आत्मज्ञः) अलोप । ५८ से अकार । 'आत्मनि पः' से पकार । द्वित्वादि पूर्ववत् । अप्पजो । (दैवज्ञः) १३ से ऐ को एकार। जद्वित्व । देवज्जो। ( विज्ञः) विजो। (मनोज्ञः) २५ से न को णकार । मणोजो ॥५॥
नोट- नं. (२६)शषोः सः। (६) शेषादेशयोर्द्वित्वमनादौ। (६०) अन्त्यस्य हलः । (४२) अत ओत्सोः । (२५) नो णः सर्वत्र । (५४) अदातो यथादिषु वा। (३१)ए शय्यादिषु । (५२) सुमिसुप्सु दीर्घः। (६२) नपुंसके सोबिन्दुः । (५) सर्वत्र लवराम् । (७) वर्गेषु युजः पूर्वः । (१३) ऐत ए। .
- श्मश्रुश्मशानयोरादेः ॥६॥ श्मश्रुश्मशानयोरादेवर्णस्य लोपो भवति । मस्तु (२-४३ श् = स् , ३-३ लोपः, ३-५० द्वि०)। मसाणं (२-४३ श् = स् , २-४२ =ण, ५-३० बिं०)॥६॥ श्मश्रुश्मशानयोरादेः-एतयोरादेवर्णस्य लोपः स्यात् । मस्सू । मसाणं ॥ ६ ॥
श्मश्रु एवं श्मशान शब्द के आदि वर्ण का लोप हो। इससे श का लोप। ५ से रेफलोप । २६ से श को सकार । ६ से द्वित्व । मस्सू। (श्मशानम्) शलोप। २६ से सकार। २५ से न कोण। ६२ से अनुस्वार । मसाणं । प्रश्न-श के स्थान पर सादेश करने से आदेशभूत सकार को द्वित्व क्यों नहीं होता ? उत्तर-संयुक्त वर्ण के स्थान पर जो आदेश होगा उसको ही द्वित्व होगा, क्योंकि 'युक्तस्य' सूत्र के अधिकार में द्वित्वविधायक सूत्र पठित है ॥६॥
मध्याह्ने हस्य ॥७॥ मध्याह्नशब्दे हकारस्य लोपो भवति । मज्झण्णो (३-२८ ध्य = स् , ३-५० झद्धि०, ३-५१ प्रथम-स् ज् , ४-१ आ= अ, २-४२ =ण, ३-५० द्वि०,५-१ ओ)॥७॥
मध्याह्ने हस्य-अत्र हकारस्य लोपः स्यात् । मज्मण्णो ॥७॥ १. क. पु० मणोजो-अ० पा० । सर्वशङ्गितममनोशाः। २. संजीवन्यादौ 'मध्या इति ६ संख्याकं, 'श्मनु०' इत्यादिकं सप्तमं सूत्रम्-इति क्रमः।